Misc

षष्ठी देवी स्तोत्रम्

Sashti Devi Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

॥ श्री षष्ठी देवि स्तोत्रम् का महत्व ॥

  • जिन दंपत्तियों को संतान सुख प्राप्त करने में बाधा होती है, उन्हें नवरात्रि के दौरान दोनों समय (सुबह और शाम) माता षष्ठी के स्तोत्र का पाठ करना चाहिए।
  • नवरात्रि के पहले दिन संतान प्राप्ति की कामना से शालिग्राम शिला, कलश, वटवृक्ष के मूल या दीवार पर लाल चंदन से माता षष्ठी की आकृति बनाकर उनका 9 दिनों तक श्रद्धा और विश्वास के साथ पूजन करना चाहिए।
  • प्रातः सूर्योदय से पहले स्नानादि से निवृत्त होकर स्वच्छ वस्त्र धारण करें और शुद्ध चित्त से पूर्ण श्रद्धा और भक्ति के साथ श्री षष्ठी देवी स्तोत्र का पाठ करें। ऐसा करने से जातक पर माता षष्ठी की कृपा होती है। माता प्रसन्न होकर भक्त को मनोवांछित फल प्रदान करती हैं।
  • पुत्र रत्न की कामना करने वालों को संतान सुख की प्राप्ति होती है। धन-धान्य में वृद्धि होती है और परिवार में सुख-शांति का वास होता है। संतान की आयु लंबी होती है और दुख, भय व दरिद्रता का नाश होता है। आयु, यश और बल में वृद्धि होती है, साथ ही विद्या की प्राप्ति होती है। विपत्तियों से रक्षा होती है और अंततः मोक्ष की प्राप्ति होती है।

॥ षष्ठी देवी स्तोत्र ॥

। ध्यानम् ।

श्रीमन्मातरमम्बिकां विधि मनोजातां सदाभीष्टदां
स्कन्देष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदाम् ।

सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां
षष्ठांशां प्रकृतेः परां भगवतीं श्रीदेवसेनां भजे ॥

षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम् ।
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ॥

श्वेतचम्पक वर्णाभां रक्तभूषण भूषिताम् ।
पवित्ररूपां परमां देवसेनां पराम्भजे ॥

अथ श्रीषष्ठीदेवि स्तोत्रम् ।

स्तोत्रं श‍ृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ।
वाञ्छाप्रदं च सर्वेषां गूढं वेदे च नारद ॥

। प्रियव्रत उवाच ।

नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥

वरदायै पुत्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै च षष्ठीदेव्यै नमो नमः ॥

सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥

परायै पारदायै च षष्ठीदेव्यै नमो नमः ।
सारायै सारदायै च परायै सर्वकर्मणाम् ॥

बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः ।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥

प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ।
पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ॥

देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ।
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ॥

हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः ।
धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ॥

धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ।
भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते ॥

॥ फलश‍ृति ॥

कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ।
इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ॥

यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः ।
षष्ठीस्तोत्रमिदं ब्रह्मन्यः श‍ृणोति च वत्सरम्॥

अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ।
वर्षमेकं च या भक्त्या संयत्तेदं श‍ृणोति च ॥

सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते ।
वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ॥

सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः ।
काकवन्ध्या च या नारी मृतापत्या च या भवेत् ॥

वर्षं श‍ृत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ।
रोगयुक्ते च बाले च पिता माता श‍ृणोति चेत् ॥
मासं च मुच्यते बालः षष्ठीदेवी प्रसादतः ।

॥ इति श्रीब्रह्मवैवर्ते महापुराणे इतिखण्डे नारदनारायणसंवादे षष्ठ्युपाख्याने श्रीषष्ठीदेविस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
षष्ठी देवी स्तोत्रम् PDF

Download षष्ठी देवी स्तोत्रम् PDF

षष्ठी देवी स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App