|| शनिमङ्गलस्तोत्रम् ||
मन्दः कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रकः काश्यपः ।
स्वामी नक्रभकुम्भयोर्बुधसितौ मित्रे समश्चाऽङ्गिराः ॥ १॥
स्थानं पश्चिमदिक् प्रजापति यमौ देवौ धनुष्यासनः ।
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ २॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम् ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥
ॐ अनया पूजया शनैश्चरः प्रीयताम् ।
ॐ मन्दाय नमः ॐ घटनाथाय नमः ॐ शनैश्चराय नमः ।
ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
इति श्रीशनिमङ्गलस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- kannadaಶನಿ ಪಂಚಕ ಸ್ತೋತ್ರ
- tamilசனி பஞ்சக ஸ்தோத்திரம்
- teluguశని పంచక స్తోత్రం
- malayalamശനി പഞ്ചക സ്തോത്രം
- hindiशनि पंचक स्तोत्र
- hindiमहाकाल शनि मृत्युंजय स्तोत्रम्
- sanskritशनिभार्या एवम् शनिस्तोत्रम्
- englishShani Mrityunjaya Stotram
Found a Mistake or Error? Report it Now