|| श्रीशान्तादुर्गास्तोत्रम् ||
शान्तादुर्गे महादेवी मङ्गेशप्राणवल्लभे ।
सरस्वतीस्वरूपासि विद्याभिक्षां प्रदेहि मे ॥ १॥
आदिमाये महामाये शान्तादुर्गे नमोऽस्तु ते ।
महालक्ष्मीस्त्वमेवासी सम्पद्भिक्षां प्रदेहि मे ॥ २॥
जननी सर्वलोकानां शान्तादुर्गे नमोऽस्तु ते ।
मङ्गले सुतवात्सल्ये पुत्रभिक्षां प्रदेहि मे ॥ ३॥
महाकालीस्वरूपासी शान्तादुर्गे नमोऽस्तु ते ।
सर्वशत्रुविनाशेन यशोभिक्षां प्रदेहि मे ॥ ४॥
विघ्नराजस्वरूपा त्वं शान्तादुर्गे नमोऽस्तु ते ।
कार्यसिद्धिस्त्वदायत्ता सिद्धिभिक्षां प्रदेहि मे ॥ ५॥
सौभाग्यदायिनी देवी शान्तादुर्गे नमोऽस्तु ते ।
अष्टसिद्धिस्वरूपासि भाग्यभिक्षां प्रदेहि मे ॥ ६॥
आदिशक्तिस्त्वमेवासी शान्तादुर्गे नमोऽस्तु ते ।
त्वत्पादभक्तिपूजार्थं आयुर्भिक्षां प्रदेहि मे ॥ ७॥
पाशाङ्कुशधरादेवी शान्तादुर्गे नमोऽस्तु ते ।
त्वया हरीहरौ शान्तौ शान्तिभिक्षां प्रदेहि मे ॥ ८॥
कैवल्यवासिनी देवी शान्तादुर्गे नमोऽस्तु ते ।
केवलानन्दरूपासी मोक्षभिक्षां प्रदेहि मे ॥ ९॥
जगदम्ब मेदालम्बे शान्तादुर्गे नमोऽस्तु ते ।
सुतो गजाननस्तेषां दयाभिक्षां प्रदेहि मे ॥ १०॥
इति श्रीगजाननशास्त्री गायतोण्डे विरचितं
श्रीशान्तादुर्गास्तोत्रं सम्पूर्णम् ।
- bengaliদুর্গা মানস পূজা ষ্টোরম
- sanskritश्री शान्तादुर्गा देविप्रणति स्तोत्रं
- malayalamദുർഗ്ഗ മാനസ് പൂജ സ്റ്റോരം
- odiaଦୁର୍ଗା ମାନସ ପୂଜା ଷ୍ଟୋଟ୍ରାମ
- punjabiਦੁਰਗਾ ਮਾਨਸ ਪੂਜਾ ਸਟੋਰਮ
- sanskritदुर्गा द्वात्रिंश नाम माला स्तोत्र लाभ सहित
- englishShri Durga Dwatrimsha Naam Mala Stotra
- sanskritश्री कृष्ण कृतं दुर्गा स्तोत्रम्
- sanskritआपदुन्मूलन दुर्गा स्तोत्रम्
- teluguశ్రీ దుర్గా ఆపదుద్ధారక స్తోత్రం
- teluguశ్రీ దుర్గా స్తోత్రం అర్జున కృతం
- teluguనవ దుర్గా స్తోత్రం
- tamilதுர்கா மானஸ் பூஜை ஸ்தோத்திரம்
- kannadaದುರ್ಗಾ ಮಾನಸ ಪೂಜಾ ಸ್ತೋತ್ರಮ್
- teluguDurga Manas Puja Stotram Telugu
Found a Mistake or Error? Report it Now