Download HinduNidhi App
Sheetala Mata

श्री शीतला कवचम्

Shitala Kavacham Sanskrit

Sheetala MataKavach (कवच संग्रह)हिन्दी
Share This

|| श्री शीतला कवचम् ||

पार्वत्युवाच –

भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
शीतलाकवचं ब्रूहि सर्वभूतोपकारकम् ॥

वद शीघ्रं महादेव ! कृपां कुरु ममोपरि ।
इति देव्याः वचो श्रुत्वा क्षणं ध्यात्वा महेश्वरः ॥

उवाच वचनं प्रीत्या तत्श‍ृणुष्व मम प्रिये ।
शीतलाकवचं दिव्यं श‍ृणु मत्प्राणवल्लभे ॥

ईश्वर उवाच –

शीतलासारसर्वस्वं कवचं मन्त्रगर्भितम् ।
कवचं विना जपेत् यो वै नैव सिद्धयन्ति कलौ ॥

धारणादस्य मन्त्रस्य सर्वरक्षाकरनृणाम् ।
विनियोगः –
कवचस्यास्य देवेशि ! ऋषिर्पोक्तो महेश्वरः ।
छन्दोऽनुष्टुप् कथितं च देवता शीतला स्मृता ।
लक्ष्मीबीजं रमा शक्तिः तारं कीलकमीरितम् ॥

लूताविस्फोटकादीनि शान्त्यर्थे परिकीर्तितः ।
विनियोगः प्रकुर्वीत पठेदेकाग्रमानसः ॥

विनियोगः –

ॐ अस्य शीतलाकवचस्य श्रीमहेश्वर ऋषिः अनुष्टुप्छन्दः,
श्रीशीतला भगवती देवता, श्रीं बीजं, ह्रीं शक्तिः,
ॐ कीलकं लूताविस्फोटकादिशान्त्यर्थे पाठे विनियोगः ॥

ऋष्यादिन्यासः –

श्रीमहेश्वरऋषये नमः शिरसि
अनुष्टुप् छन्दसे नमः मुखे,
श्रीशीतला भगवती देवतायै नमः हृदि
श्री बीजाय नमः गुह्ये
ह्रीं शक्तये नमः नाभौ,
ॐ कीलकाय नमः पादयो
लूताविस्फोटकादिशान्त्यर्थे
पाठे विनियोगाय नमः सर्वाङ्गे ॥

ध्यानं –

उद्यत्सूर्यनिभां नवेन्दुमुकुटां सूर्याग्निनेत्रोज्ज्वलां
नानागन्धविलेपनां मृदुतनुं दिव्याम्बरालङ्कृताम् ।
दोर्भ्यां सन्दधतीं वराभययुगं वाहे स्थितां रासभे
भक्ताभीष्टफलप्रदां भगवतीं श्रीशीतलां त्वां भजे ॥

अथ कवचमूलपाठः –

ॐ शीतला पातु मे प्राणे रुनुकी पातु चापाने ।
समाने झुनुकी पातु उदाने पातु मन्दला ॥

व्याने च सेढला पातु मनुर्मे शाङ्करी तथा ।
पातु मामिन्द्रियान् सर्वान् श्रीदुर्गा विन्ध्यवासिनी ॥

ॐ मम पातु शिरो दुर्गा कमला पातु मस्तकम् ।
ह्रीं मे पातु भ्रुवोर्मध्ये भवानी भुवनेश्वरी ॥

पातु मे मधुमती देवी ॐकारं भृकुटीद्वयम् ॥

नासिकां शारदा पातु तमसा वर्त्मसंयुतम् ।
नेत्रौ ज्वालामुखी पातु भीषणा पातु श्रुतिर्मे ॥

कपोलौ कालिका पातु सुमुखी पातु चोष्ठयोः ।
सन्ध्ययोः त्रिपुरा पातु दन्ते च रक्तदन्तिका ॥

जिह्वां सरस्वती पातु तालुके व वाग्वादिनी ।
कण्ठे पातु तु मातङ्गी ग्रीवायां भद्रकालिका ॥

स्कन्धौ च पातु मे छिन्ना ककुमे स्कन्दमातरः ।
बाहुयुग्मौ च मे पातु श्रीदेवी बगलामुखी ॥

करौ मे भैरवी पातु पृष्ठे पातु धनुर्धरी ।
वक्षःस्थले च मे पातु दुर्गा महिषमर्दिनी ॥

हृदये ललिता पातु कुक्षौ पातु मघेश्वरी ।
पार्ष्वौ च गिरिजा पातु चान्नपूर्णा तु चोदरम् ॥

नाभिं नारायणी पातु कटिं मे सर्वमङ्गला ।
जङ्घयोर्मे सदा पातु देवी कात्यायनी पुरा ॥

ब्रह्माणी शिश्नं पातु वृषणं पातु कपालिनी ।
गुह्यं गुह्येश्वरी पातु जानुनोर्जगदीश्वरी ॥

पातु गुल्फौ तु कौमारी पादपृष्ठं तु वैष्णवी ।
वाराही पातु पादाग्रे ऐन्द्राणी सर्वमर्मसु ॥

मार्गे रक्षतु चामुण्डा वने तु वनवासिनी ।
जले च विजया रक्षेत् वह्नौ मे चापराजिता ॥

रणे क्षेमकरी रक्षेत् सर्वत्र सर्वमङ्गला ।
भवानी पातु बन्धून् मे भार्या रक्षतु चाम्बिका ॥

पुत्रान् रक्षतु माहेन्द्री कन्यकां पातु शाम्भवी ।
गृहेषु सर्वकल्याणी पातु नित्यं महेश्वरी ॥

पूर्वे कादम्बरी पातु वह्नौ शुक्लेश्वरी तथा ।
दक्षिणे करालिनी पातु प्रेतारुढा तु नैरृते ॥

पाशहस्ता पश्चिमे पातु वायव्ये मृगवाहिनी ।
पातु मे चोत्तरे देवी यक्षिणी सिंहवाहिनी ।
ईशाने शूलिनी पातु ऊर्ध्वे च खगगामिनी ॥

अधस्तात्वैष्णवी पातु सर्वत्र नारसिंहिका ।
प्रभाते सुन्दरी पातु मध्याह्ने जगदम्बिका ॥

सायाह्ने चण्डिका पातु निशीथेऽत्र निशाचरी ।
निशान्ते खेचरी पातु सर्वदा दिव्ययोगिनी ॥

वायौ मां पातु वेताली वाहने वज्रधारिणी ।
सिंहा सिंहासने पातु शय्यां च भगमालिनी ॥

सर्वरोगेषु मां पातु कालरात्रिस्वरुपिणी ।
यक्षेभ्यो यक्षिणी पातु राक्षसे डाकिनी तथा ॥

भूतप्रेतपिशाचेभ्यो हाकिनी पातु मां सदा ।
मन्त्रं मन्त्राभिचारेषु शाकिनी पातु मां सदा ॥

सर्वत्र सर्वदा पातु श्रीदेवी गिरिजात्मजा ।
इत्येतत्कथितं गुह्यं शीतलाकवचमुत्तमम् ॥

फलश्रुतिः –

ब्रह्मराक्षसवेतालाः कूष्माण्डा दानवादयः ।
विस्फोटकभयं नास्ति पठनाद्धारणाद्यदि ॥

अष्टसिद्धिप्रदं नित्यं धारणात्कवचस्य तु ।
सहस्त्रपठनात्सिद्धिः सर्वकार्यार्थसिद्धिदम् ॥

तदर्धं वा तदर्धं वा पठेदेकाग्रमानसः ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥

शीतलाग्रे पठेद्यो वै देवीभक्तैकमानसः ।
शीतला रक्षयेन्नित्यं भयं क्वापि न जायते ॥

घटे वा स्थापयेद्देवी दीपं प्रज्वाल्य यत्नतः ।
पूजयेत्जगतां धात्री नाना गन्धोपहारकैः ॥

अदीक्षिताय नो दद्यात कुचैलाय दुरात्मने ।
अन्यशिष्याय दुष्टाय निन्दकाय दुरार्थिने ॥

न दद्यादिदं वर्म तु प्रमत्तालापशालिने ।
दीक्षिताय कुलीनाय गुरुभक्तिरताय च ॥

शान्ताय कुलशाक्ताय शान्ताय कुलकौलिने ।
दातव्यं तस्य देवेशि ! कुलवागीश्वरो भवेत् ॥

इदं रहस्यं परमं शीतलाकवचमुत्तमम् ।
गोप्यं गुह्यतमं दिव्यं गोपनीयं स्वयोनिवत् ॥

॥ श्रीईश्वरपार्वतीसम्वादे शक्तियामले शीतलाकवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री शीतला कवचम् PDF

श्री शीतला कवचम् PDF

Leave a Comment