शिव आपद् विमोचन स्तोत्र PDF

शिव आपद् विमोचन स्तोत्र PDF

Download PDF of Shiva Aapad Vimochana Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| शिव आपद् विमोचन स्तोत्र || श्रीमत्कैरातवेषोद्भटरुचिरतनो भक्तरक्षात्तदीक्ष प्रोच्चण्टारातिदृप्तद्विपनिकरसमुत्सारहर्यक्षवर्य । त्वत्पादैकाश्रयोऽहं निरुपमकरूणावारिधे भूरितप्त- स्त्वामद्यैकाग्रभक्त्या गिरिशसुत विभो स्तौमि देव प्रसीद ॥ पार्थः प्रत्यर्थिवर्गप्रशमनविधये दिव्यमुग्रं महास्त्रं लिप्सुध्र्यायन् महेशं व्यतनुत विविधानीष्टसिध्यै तपांसि । दित्सुः कामानमुष्मै शबरवपुरभूत् प्रीयमाणः पिनाकी तत्पुत्रात्माऽविरासीस्तदनु च भगवन् विश्वसंरक्षणाय ॥ घोरारण्ये हिमाद्रौ विहरसि मृगयातत्परश्चापधारी देव श्रीकण्ठसूनो विशिखविकिरणैः श्वापदानाशु निघ्नन् । एवं भक्तान्तरङ्गेष्वपि विविधभयोद्भ्रान्तचेतोविकारान् धीरस्मेरार्द्रवीक्षानिकरविसरणैश्चापि कारुण्यसिन्धो...

READ WITHOUT DOWNLOAD
शिव आपद् विमोचन स्तोत्र
Share This
शिव आपद् विमोचन स्तोत्र PDF
Download this PDF