॥ Stotram ॥
Saragiloka-durlabham
Viragilokapujitam,
Surasurairnamaskrtam
Jaradimrtyunasakam॥
Gira guru sriya harim
Jayanti yat padarthaka,
Namami tam ganadhipam
Krpapayah payonidhim॥
Girindra-jambujapramo
Dadanabhaskaram,
Karindravaktramanata
Ghasanghavaranodyatam।
Sarisrpesabaddha
Kusimasrayami santatam,
Sharirakantinirjitabja
Bandhubalasantatim॥
Sukadimounivanditam
Gakaravacyamaksaram,
Prakamamistadayinam
Sakamanamrapanktaye।
Chakasanam caturbhu
Jairvikasipadmapujitam,
Prakasitatmatattvakam
Namamyaham ganadhipam॥
Naradhipatvadayakam
Svaradilokadayakam,
Jaradirogavarakam
Nirakrtasuravrajam।
Karambujairdharan-srnin
Vikarasunyamanasairhrda,
Sada vibhavitam muda
Namami vighnapam॥
Sramapanodanaksamam
Samahitantaratmana,
Samadhibhih sadarcitam
Ksamanidhim ganadhipam।
Ramadhavadipujitam
Yamantakatma-sambhavam,
Samadisadgunapradam
Namami tam vibhutaye॥
Ganadhipasya pañcakam
Nrnamabhistadayakam,
Pranamapurvakam janah
Pathanti ye mudayutah।
Bhavanti te vidampurah
Pragitavaibhavah,
Janascirayuso’dhikasriyah
Susunavo na samsayah॥
॥ Iti srimaccchankaracaryakrtam
Ganadhipa Stotram samprunam॥
- sanskritश्रीगणेशापराधक्षमापण स्तोत्रम्
- sanskritगणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम्
- sanskritश्रीगणेशावतारस्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापणस्तोत्रम्
- sanskritसाधुकृतं श्रीगणेशस्तोत्रम्
- sanskritसदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीशिवकृतं श्रीगणेशस्तोत्रम्
- sanskritशिवदत्तकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीविष्णुकृतं गणेशस्तोत्रम्
- sanskritबाणासुरकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीगणेशस्तोत्रं प्रह्लादकृतम्
- sanskritपाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम्
- sanskritधौम्यकृतं श्रीगणेशस्तोत्रम्
- sanskritजाजलिर्कृतं श्रीगणेशस्तोत्रम्
Found a Mistake or Error? Report it Now
