Download HinduNidhi App
Misc

Shri Navagraha Kavacham

MiscKavach (कवच संग्रह)English
Share This

॥ Kavacham ॥
। Brahmovaacha ।

Shiro me paatu maartaando
Kapaalam rohiniipatih
Mukhamangarakah paatu
Kanthashcha shashinandanah
Buddhim jiivah sadaa paatu
Hridayam bhrgunandanah
Jatharashcha shanih paatu
Jihvam me ditinandanah
Paadau ketuh sadaa paatu
Vaaraah sarvaangameva cha
Tithayo’shtau dishah paantu
Nakshatraani vapuh sadaa
Amshau raashih sadaa paatu
Yogaashcha sthairyameva cha
Guhyam lingam sadaa paantu
Sarve grahaah shubhapradaah
Animaa’deeni sarvaani labhate
Yah pathet dhruvam

Etaam rakshaam pathedyastu
Bhaktyaa sa prayatah sudhih
Sa chiraayuh sukhii putrii
Rane cha vijayii bhavet

Aputro labhate putram
Dhanaarthii dhanamaapnuyaat
Daaraarthii labhate
Bhaaryaam suruupaam sumanoharam
Rogii rogaat pramuchyeta
Baddho muchyeta bandhanaat
Jale sthale chaantarikshe
Kaaraagaare viseshatah
Yah kare dhaaryen nityam
Bhayam tasya na vidyate
Brahmahatyaa suraapaanam
Steyam guruvaṅganāgamah
Sarvapaapaih pramucyeta
Kavachasya cha dhaaraṇaat

Naari vaamabhuje dhritvaa
Sukhaishwaryasamanvitaa
Kaakavandhyaa janmavandhyaa
Mrutavatsaa cha yaa bhavet
Bahupatyaajeevavatsaa
Kavachasya prasaadatḥ

। Iti Grahayamale Uttarakhṇḍe
Navagraha Kavacham Samaaptam ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Shri Navagraha Kavacham PDF

Shri Navagraha Kavacham PDF

Leave a Comment