Misc

श्री बाला वाञ्छादात्री स्तोत्रम्

Sri Bala Vanchadatri Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री बाला वाञ्छादात्री स्तोत्रम् ||

विद्याक्षमालासुकपालमुद्रा-
-राजत्करां कुन्दसमानकान्तिम् ।
मुक्ताफलालङ्कृतशोभनाङ्गीं
बालां भजे वाङ्मयसिद्धिहेतोः ॥ १ ॥

भजे कल्पवृक्षाध उद्दीप्तरत्ना-
-ऽऽसने सन्निषण्णां मदाघूर्णिताक्षीम् ।
करैर्बीजपूरं कपालेषुचापं
सपाशाङ्कुशां रक्तवर्णां दधानाम् ॥ २ ॥

व्याख्यानमुद्रामृतकुम्भविद्यां
अक्षस्रजं सन्दधतीं कराब्जैः ।
चिद्रूपिणीं शारदचन्द्रकान्तिं
बालां भजे मौक्तिकभूषिताङ्गीम् ॥ ३ ॥

पाशाङ्कुशौ पुस्तकमक्षसूत्रं
करैर्दधानां सकलामरार्च्याम् ।
रक्तां त्रिणेत्रां शशिशेखरां तां
भजेऽखिलर्घ्यै त्रिपुरां च बालाम् ॥ ४ ॥

आरक्तां शशिखण्डमण्डितजटाजूटानुबद्धस्रजं
बन्धूकप्रसवारुणाम्बरधरां रक्ताम्बुजाध्यासिनीम् ।
त्वां ध्यायामि चतुर्भुजां त्रिणयनामापीनरम्यस्तनीं
मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसम्पत्तये ॥ ५ ॥

आधारे तरुणार्कबिम्बरुचिरं सोमप्रभं वाग्भवं
बीजं मन्मथमिन्द्रगोपकनिभं हृत्पङ्कजे संस्थितम् ।
रन्ध्रे ब्रह्मपदे च शाक्तमपरं चन्द्रप्रभाभासुरं
ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सूक्ष्मं पदम् ॥ ६ ॥

रक्ताम्बरां चन्द्रकलावतंसां
समुद्यदादित्यनिभां त्रिणेत्राम् ।
विद्याक्षमालाभयदानहस्तां
ध्यायामि बालामरुणाम्बुजस्थाम् ॥ ७ ॥

अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती ।
मुद्रापुस्तलसद्बाहा पातु मां परमा कला ॥ ८ ॥

मातुलिङ्गपयोजन्महस्तां कनकसन्निभाम् ।
पद्मासनगतां बालां ध्यायामि धनसिद्धये ॥ ९ ॥

वरपीयूषकलशपुस्तकाभीतिधारिणीम् ।
सुधां स्रवन्तीं ज्ञानाप्त्यै ब्रह्मरन्ध्रे विचिन्तये ॥ १० ॥

शुक्लाम्बरां शशाङ्काभां ध्यायाम्यारोग्यदायिनीम् ।
सृणिपाशधरां देवीं रत्नालङ्कारभूषिताम् ॥ ११ ॥

अकारादिक्षकारान्तवर्णावयवशालिनीम् ।
प्रसन्नामरुणामीक्षे सौमनस्यप्रदां शिवाम् ॥ १२ ॥

पुस्तकजपवटहस्ते वरदाभयचिह्नबाहुलते ।
कर्पूरामलदेहे वागीश्वरि चोदयाशु मम चेतः ॥ १३ ॥

इति श्री बाला वाञ्छादात्री स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री बाला वाञ्छादात्री स्तोत्रम् PDF

Download श्री बाला वाञ्छादात्री स्तोत्रम् PDF

श्री बाला वाञ्छादात्री स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App