Download HinduNidhi App
Share This

|| Sri Bhanu Vinayaka Stotram ||

aruṇa uvāca |
namastē gaṇanāthāya tējasāṁ patayē namaḥ |
anāmayāya dēvēśa ātmanē tē namō namaḥ || 1 ||

brahmaṇāṁ patayē tubhyaṁ jīvānāṁ patayē namaḥ |
ākhuvāhanagāyaiva saptāśvāya namō namaḥ || 2 ||

svānandavāsinē tubhyaṁ sauralōkanivāsinē |
caturbhujadharāyaiva sahasrakiraṇāya ca || 3 ||

siddhibuddhipatē tubhyaṁ sañjñānāthāya tē namaḥ |
vighnahantrē tamōhantrē hērambāya namō namaḥ || 4 ||

anantavibhavāyaiva nāmarūpapradhāriṇē |
māyācālaka sarvēśa sarvapūjyāya tē namaḥ || 5 ||

graharājāya dīptīnāṁ dīptidāya yaśasvinē |
gaṇēśāya parēśāya vighnēśāya namō namaḥ || 6 ||

vivasvatē bhānavē tē ravayē jyōtiṣāṁ patē |
lambōdaraikadantāya mahōtkaṭāya tē namaḥ || 7 ||

yaḥ sūryō vikaṭaḥ sō:’pi na bhēdō dr̥śyatē kadā |
bhaktiṁ dēhi gajāsya tvaṁ tvadīyāṁ mē namō namaḥ || 8 ||

kiṁ staumi tvāṁ gaṇādhīśa yōgākārasvarūpiṇam |
caturdhā bhajya svātmānaṁ khēlasi tvaṁ na saṁśayaḥ || 9 ||

ēvaṁ svasya stutiṁ śrutvā vikaṭō rūpamādadhē |
vāmāṅgē sañjñayā yuktaṁ gajavaktrādicihnitam || 10 ||

taṁ dr̥ṣṭvā praṇanāmāthānūrurharṣasamanvitaḥ |
taṁ jagāda gaṇādhīśō varaṁ vr̥ṇu hr̥dīpsitam || 11 ||

tvayā kr̥tamidaṁ stōtraṁ sarvasiddhipradāyakam |
bhaviṣyati na sandēhaścintitaṁ sa labhēt param || 12 ||

śr̥ṇuyādvā japēdvā:’pi tasya kiñcinna durlabham |
bhaviṣyati mahāpakṣin mama santōṣakārakam || 13 ||

iti śrīmanmudgalē mahāpurāṇē ṣaṣṭhē khaṇḍē aruṇa kr̥ta śrī bhānuvināyaka stōtram ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Bhanu Vinayaka Stotram PDF

Sri Bhanu Vinayaka Stotram PDF

Leave a Comment