Download HinduNidhi App
Share This

|| Sri Chandika Dala Stuti ||

ōṁ namō bhagavati jaya jaya cāmuṇḍikē, caṇḍēśvari, caṇḍāyudhē, caṇḍarūpē, tāṇḍavapriyē, kuṇḍalībhūtadiṅnāgamaṇḍita gaṇḍasthalē, samasta jagadaṇḍa saṁhārakāriṇi, parē, anantānandarūpē, śivē, naraśirōmālālaṅkr̥tavakṣaḥsthalē, mahākapāla mālōjjvala maṇimakuṭa cūḍābaddha candrakhaṇḍē, mahābhīṣaṇi, dēvi, paramēśvari, grahāyuḥ kila mahāmāyē, ṣōḍaśakalāparivr̥tōllāsitē, mahādēvāsura samaranihatarudhirārdrīkr̥ta lambhita tanukamalōdbhāsitākāra sampūrṇa rudhiraśōbhita mahākapāla candrāṁsi nihitā baddhyamāna rōmarājī sahita mōhakāñcī dāmōjjvalīkr̥ta nava sāruṇī kr̥ta nūpuraprajvalita mahīmaṇḍalē, mahāśambhurūpē, mahāvyāghracarmāmbaradharē, mahāsarpayajñōpavītini, mahāśmaśāna bhasmāvadhūlita sarvagātrē, kāli, mahākāli, kālāgni rudrakāli, kālasaṅkarṣiṇi, kālanāśini, kālarātri, rātrisañcāriṇi, śavabhakṣiṇi, nānābhūta prēta piśācādi gaṇa sahasra sañcāriṇi, dhagaddhagētyā bhāsita māṁsakhaṇḍē, gātravikṣēpa kalakala samāna kaṅkāla rūpadhāriṇi, nānāvyādhi praśamani, sarvaduṣṭaśamani, sarvadāridryanāśini, madhumāṁsa rudhirāvasikta vilāsini, sakalasurāsura gandharva yakṣa vidyādhara kinnara kimpuruṣādibhiḥ stūyamānacaritē, sakalamantratantrādi bhūtādhikāriṇi, sarvaśakti pradhānē, sakalalōkabhāvini, sakala durita prakṣālini, sakalalōkaika janani, brahmāṇi māhēśvari kaumāri vaiṣṇavi śaṅkhini vārāhi indrāṇi cāmuṇḍi mahālakṣmī rūpē, mahāvidyē, yōgini, yōgēśvari, caṇḍikē, mahāmāyē, viśvēśvararūpiṇi, sarvābharaṇabhūṣitē, atala vitala nitala sutala rasātala talātala pātāla bhūlōka bhuvarlōka suvarlōka maharlōka janōlōka tapōlōka satyalōka caturdaśa bhuvanaika nāyikē, ōṁ namaḥ pitāmahāya ōṁ namō nārāyaṇāya ōṁ namaḥ śivāyēti sakalalōkajājapyamānē, brahma viṣṇu śiva daṇḍa kamaṇḍalu kuṇḍala śaṅkha cakra gadā paraśu śūla pināka ṭaṅkadhāriṇi, sarasvati, padmālayē, pārvatī, sakala jagatsvarūpiṇi, mahākrūrē, prasannarūpadhāriṇi, sāvitri, sarvamaṅgalapradē, mahiṣāsuramardini, kātyāyani, durgē, nidrārūpiṇi, śara cāpa śūla kapāla karavāla khaḍga ḍamarukāṅkuśa gadā paraśu śakti bhiṇḍivāla tōmara bhuśuṇḍi musala mudgara prāsa parigha daṇḍāyudha dōrdaṇḍa sahasrē, indrāgni yama nir̆r̥ti varuṇa vāyu kubērēśāna pradhānaśakti hētubhūtē, candrārkavahninayanē, saptadvīpa samudrōparyupari vyāptē, īśvari, mahāsacarācara prapañcāntarudhirē, mahāprabhāvē, mahākailāsa parvatōdyāna vanakṣētra nadītīrtha dēvatādyāyatanālaṅkr̥ta mēdinī nāyikē, vasiṣṭha vāmadēvādi sakala munigaṇa vandyamāna caraṇāravindē, dvicatvāriṁśadvarṇa māhātmyē, paryāpta vēdavēdāṅgādyanēka śāstrādhārabhūtē, śabda brahmamayē, lipi dēvatē, mātr̥kādēvi, ciraṁ māṁ rakṣa rakṣa, mama śatrūn huṅkārēṇa nāśaya nāśaya, mama bhūta prēta piśācādīnuccāṭaya uccāṭaya, stambhaya stambhaya, samasta grahānvaśīkuru vaśīkuru, stōbhaya stōbhaya, unmādayōnmādaya, saṅkrāmaya saṅkrāmaya, vidhvaṁsaya vidhvaṁsaya, vimardaya vimardaya, virādhaya virādhaya vidrāvaya vidrāvaya, sakalārātīnmūrdhni sphōṭaya sphōṭaya, mama śatrūn śīghraṁ māraya māraya, jāgratsvapna suṣuptyavasthāsvasmāñchatrumr̥tyu jvarādi nānā rōgēbhyō nānābhicārēbhyaḥ parakarma paramantra parayantra paratantra paramantrauṣadha śalyaśūnya kṣudrēbhyaḥ samyagrakṣa rakṣa, ōṁ śrīṁ hrīṁ, mama sarvaśatru prāṇasaṁhāra kāriṇi huṁ phaṭ svāhā |

|| iti śrī caṇḍikā dala stutiḥ ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Chandika Dala Stuti PDF

Sri Chandika Dala Stuti PDF

Leave a Comment