Misc

श्री हरिहरपुत्र (अय्यप्प) सहस्रनाम स्तोत्रम्

Sri Harihara Putra Ayyappa Sahasranama Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री हरिहरपुत्र (अय्यप्प) सहस्रनाम स्तोत्रम् ||

अस्य श्रीहरिहरपुत्र सहस्रनाम स्तोत्रमालामन्त्रस्य अर्धनारीश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीहरिहरपुत्रो देवता, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्रीहरिहरपुत्र प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

न्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ॥

एवं हृदयादिन्यासः ॥

ध्यानम् –
ध्यायेदुमापतिरमापतिभाग्यपुत्रं
वेत्रोज्ज्वलत्करतलं भसिताभिरामम् ।
विश्वैकवश्यवपुषं मृगयाविनोदं
वाञ्छानुरूपफलदं वरभूतनाथम् ॥ १ ॥

आश्यामकोमलविशालतनुं विचित्र-
-वासोवसानमरुणोत्पल वामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ २ ॥

स्तोत्रं –

शिवपुत्रो महातेजाः शिवकार्यधुरन्धरः ।
शिवप्रदः शिवज्ञानी शैवधर्मसुरक्षकः ॥ १ ॥

शङ्खधारी सुराध्यक्षश्चन्द्रमौलिः सुरोत्तमः ।
कामेशः कामतेजस्वी कामादिफलसम्युतः ॥ २ ॥

कल्याणः कोमलाङ्गश्च कल्याणफलदायकः ।
करुणाब्धिः कर्मदक्षः करुणारससागरः ॥ ३ ॥

जगत्प्रियो जगद्रक्षो जगदानन्ददायकः ।
जयादिशक्तिसंसेव्यो जनाह्लादो जिगीषुकः ॥ ४ ॥

जितेन्द्रियो जितक्रोधो जितदेवारिसङ्घकः ।
जैमिन्यादृषिसंसेव्यो जरामरणनाशकः ॥ ५ ॥

जनार्दनसुतो ज्येष्ठो ज्येष्ठादिगणसेवितः ।
जन्महीनो जितामित्रो जनकेनाभिपूजितः ॥ ६ ॥

परमेष्ठी पशुपतिः पङ्कजासनपूजितः ।
पुरहन्ता पुरत्राता परमैश्वर्यदायकः ॥ ७ ॥

पवनादिसुरैः सेव्यः पञ्चब्रह्मपरायणः ।
पार्वतीतनयो ब्रह्म परानन्दः परात्परः ॥ ८ ॥

ब्रह्मिष्ठो ज्ञाननिरतो गुणागुणनिरूपकः ।
गुणाध्यक्षो गुणनिधिः गोपालेनाभिपुजितः ॥ ९ ॥

गोरक्षको गोधनदो गजारूढो गजप्रियः ।
गजग्रीवो गजस्कन्धो गभस्तिर्गोपतिः प्रभुः ॥ १० ॥

ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः ।
गणाध्यक्षो गणपतिर्गवां पतिरहर्पतिः ॥ ११ ॥

जटाधरो जलनिभो जैमिन्यैरभिपूजितः ।
जलन्धरनिहन्ता च शोणाक्षः शोणवासकः ॥ १२ ॥

सुराधिपः शोकहन्ता शोभाक्षः सूर्यतेजसः ।
सुरार्चितः सुरैर्वन्द्यः शोणाङ्गः शाल्मलीपतिः ॥ १३ ॥

सुज्योतिः शरवीरघ्नः शरच्चन्द्रनिभाननः ।
सनकादिमुनिध्येयः सर्वज्ञानप्रदो विभुः ॥ १४ ॥

हलायुधो हंसनिभो हाहाहूहूमुखस्तुतः ।
हरिर्हरप्रियो हंसो हर्यक्षासनतत्परः ॥ १५ ॥

पावनः पावकनिभो भक्तपापविनाशनः ।
भसिताङ्गो भयत्राता भानुमान् भयनाशनः ॥ १६ ॥

त्रिपुण्ड्रकस्त्रिनयनस्त्रिपुण्ड्राङ्कितमस्तकः ।
त्रिपुरघ्नो देववरो देवारिकुलनाशकः ॥ १७ ॥

देवसेनाधिपस्तेजस्तेजोराशिर्दशाननः ।
दारुणो दोषहन्ता च दोर्दण्डो दण्डनायकः ॥ १८ ॥

धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः ।
धर्मज्ञो धर्मनिरतो धनुः शास्त्रपरायणः ॥ १९ ॥

स्थूलकर्णः स्थूलतनुः स्थूलाक्षः स्थूलबाहुकः ।
तनूत्तमस्तनुत्राणस्तारकस्तेजसां पतिः ॥ २० ॥

योगीश्वरो योगनिधिर्योगीशो योगसंस्थितः ।
मन्दारवाटिकामत्तो मलयाचलवासभूः ॥ २१ ॥

मन्दारकुसुमप्रख्यो मन्दमारुतसेवितः ।
महाभासो महावक्षा मनोहरमदार्चितः ॥ २२ ॥

महोन्नतो महाकायो महानेत्रो महाहनुः ।
मरुत्पूज्यो मानधनो मोहनो मोक्षदायकः ॥ २३ ॥

मित्रो मेधा महौजस्वी महावर्षप्रदायकः ।
भाषको भाष्यशास्त्रज्ञो भानुमान् भानुतेजसः ॥ २४ ॥

भिषग्भवानिपुत्रश्च भवतारणकारणः ।
नीलाम्बरो नीलनिभो नीलग्रीवो निरञ्जनः ॥ २५ ॥

नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः ।
रत्नप्रभो रमापुत्रो रमया परितोषितः ॥ २६ ॥

राजसेव्यो राजधनः रणदोर्दण्डमण्डितः ।
रमणो रेणुकासेव्यो रजनीचरदारणः ॥ २७ ॥

ईशान इभराट्सेव्य ईषणात्रयनाशनः ।
इडावासो हेमनिभो हैमप्राकारशोभितः ॥ २८ ॥

हयप्रियो हयग्रीवो हंसो हरिहरात्मजः ।
हाटकस्फटिकप्रख्यो हंसारूढेन सेवितः ॥ २९ ॥

वनवासो वनाध्यक्षो वामदेवो वराननः ।
वैवस्वतपतिर्विष्णुः विराड्रूपो विशां पतिः ॥ ३० ॥

वेणुनादो वरग्रीवो वराभयकरान्वितः ।
वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् ॥ ३१ ॥

वैणवारण्यवासश्च वामदेवेनसेवितः ।
वेत्रहस्तो वेदनिधिर्वंशदेवो वराङ्गकः ॥ ३२ ॥

ह्रीङ्कारो ह्रींमना हृष्टो हिरण्यो हेमसम्भवः ।
हुताशो हुतनिष्पन्नो हुङ्काराकृति सुप्रभः ॥ ३३ ॥

हव्यवाहो हव्यकरश्चाट्‍टहासोऽपराहतः ।
अणुरूपो रूपकरश्चाजरोऽतनुरूपकः ॥ ३४ ॥

हंसमन्त्रश्च हुतभुक् हेमाम्बरः सुलक्षणः ।
नीपप्रियो नीलवासाः निधिपालो निरातपः ॥ ३५ ॥

क्रोडहस्तस्तपस्त्राता तपोरक्षस्तपाह्वयः ।
मूर्धाभिषिक्तो मानी च मन्त्ररूपो मृडो मनुः ॥ ३६ ॥

मेधावी मेधसो मुष्णुः मकरो मकरालयः ।
मार्ताण्डो मञ्जुकेशश्च मासपालो महौषधिः ॥ ३७ ॥

श्रोत्रियः शोभमानश्च सविता सर्वदेशिकः ।
चन्द्रहासः शमः शक्तः शशिभासः शमाधिकः ॥ ३८ ॥

सुदन्तः सुकपोलश्च षड्वर्णः सम्पदोऽधिपः ।
गरलः कालकण्ठश्च गोनेता गोमुखप्रभुः ॥ ३९ ॥

कौशिकः कालदेवश्च क्रोशकः क्रौञ्चभेदकः ।
क्रियाकरः कृपालुश्च करवीरकरेरुहः ॥ ४० ॥

कन्दर्पदर्पहारी च कामदाता कपालकः ।
कैलासवासो वरदो विरोचनो विभावसुः ॥ ४१ ॥

बभ्रुवाहो बलाध्यक्षः फणामणिविभूषणः ।
सुन्दरः सुमुखः स्वच्छः सभासश्च सभाकरः ॥ ४२ ॥

शरानिवृत्तः शक्राप्तः शरणागतपालकः ।
तीक्ष्णदंष्ट्रो दीर्घजिह्वः पिङ्गलाक्षः पिशाचहा ॥ ४३ ॥

अभेद्यश्चाङ्गदार्ढ्यश्च भोजपालोऽथ भूपतिः ।
गृध्रनासोऽविषह्यश्च दिग्देहो दैन्यदाहकः ॥ ४४ ॥

बडबापूरितमुखो व्यापको विषमोचकः ।
हसन्तः समरक्रुद्धः पुङ्गवः पङ्कजासनः ॥ ४५ ॥

विश्वदर्पो निश्चिताज्ञो नागाभरणभूषितः ।
भरतो भैरवाकारो भरणो वामनक्रियः ॥ ४६ ॥

सिंहास्यः सिंहरूपश्च सेनापतिः सकारकः ।
सनातनः सिद्धरूपी सिद्धधर्मपरायणः ॥ ४७ ॥

आदित्यरूपश्चापद्घ्नश्चामृताब्धिनिवासभूः ।
युवराजो योगिवर्य उषस्तेजा उडुप्रभः ॥ ४८ ॥

देवादिदेवो दैवज्ञस्ताम्रोष्ठस्ताम्रलोचनः ।
पिङ्गलाक्षः पिञ्छचूडः फणामणिविभूषितः ॥ ४९ ॥

भुजङ्गभूषणो भोगो भोगानन्दकरोऽव्ययः ।
पञ्चहस्तेन सम्पूज्यः पञ्चबाणेन सेवितः ॥ ५० ॥

भवः शर्वो भानुमयः प्राजापत्यस्वरूपकः ।
स्वच्छन्दश्छन्दःशास्त्रज्ञो दान्तो देवमनुप्रभुः ॥ ५१ ॥

दशभुक्च दशाध्यक्षो दानवानां विनाशनः ।
सहस्राक्षः शरोत्पन्नः शतानन्दसमागमः ॥ ५२ ॥

गृध्राद्रिवासो गम्भीरो गन्धग्राहो गणेश्वरः ।
गोमेधो गण्डकावासो गोकुलैः परिवारितः ॥ ५३ ॥

परिवेषः पदज्ञानी प्रियङ्गुद्रुमवासकः ।
गुहावासो गुरुवरो वन्दनीयो वदान्यकः ॥ ५४ ॥

वृत्ताकारो वेणुपाणिर्वीणादण्डधरो हरः ।
हैमीड्यो होतृसुभगो हौत्रज्ञश्चौजसां पतिः ॥ ५५ ॥

पवमानः प्रजातन्तुप्रदो दण्डविनाशनः ।
निमीड्यो निमिषार्धज्ञो निमिषाकारकारणः ॥ ५६ ॥

लिगुडाभो लिडाकारो लक्ष्मीवन्द्यो वरप्रभुः ।
इडाज्ञः पिङ्गलावासः सुषुम्नामध्यसम्भवः ॥ ५७ ॥

भिक्षाटनो भीमवर्चा वरकीर्तिः सभेश्वरः ।
वाचातीतो वरनिधिः परिवेत्ता प्रमाणकः ॥ ५८ ॥

अप्रमेयोऽनिरुद्धश्चाप्यनन्तादित्यसुप्रभः ।
वेषप्रियो विषग्राहो वरदानकरोत्तमः ॥ ५९ ॥

विपिनो वेदसारश्च वेदान्तैः परितोषितः ।
वक्रागमो वर्चवचा बलदाता विमानवान् ॥ ६० ॥

वज्रकान्तो वंशकरो वटुरक्षाविशारदः ।
वप्रक्रीडो विप्रपूज्यो वेलाराशिश्चलालकः ॥ ६१ ॥

कोलाहलः क्रोडनेत्रः क्रोडास्यश्च कपालभृत् ।
कुञ्जरेड्यो मञ्जुवासाः क्रियमाणः क्रियाप्रदः ॥ ६२ ॥

क्रीडानाथः कीलहस्तः क्रोशमानो बलाधिकः ।
कनको होतृभागी च खवासः खचरः खगः ॥ ६३ ॥

गणको गुणनिर्दुष्टो गुणत्यागी कुशाधिपः ।
पाटलः पत्रधारी च पलाशः पुत्रवर्धनः ॥ ६४ ॥

पितृसच्चरितः प्रेष्ठः पापभस्मा पुनः शुचिः ।
फालनेत्रः फुल्लकेशः फुल्लकल्हारभूषितः ॥ ६५ ॥

फणिसेव्यः पट्‍टभद्रः पटुर्वाग्मी वयोऽधिकः ।
चोरनाट्यश्चोरवेषश्चोरघ्नश्चौर्यवर्धनः ॥ ६६ ॥

चञ्चलाक्षश्चामरको मरीचिर्मदगामिकः ।
मृडाभो मेषवाहश्च मैथिल्यो मोचको मनुः ॥ ६७ ॥

मनुरूपो मन्त्रदेवो मन्त्रराशिर्महादृढः ।
स्थूपिज्ञो धनदाता च देववन्द्यश्च तारणः ॥ ६८ ॥

यज्ञप्रियो यमाध्यक्ष इभक्रीड इभेक्षणः ।
दधिप्रियो दुराधर्षो दारुपालो दनूजहा ॥ ६९ ॥

दामोदरो दामधरो दक्षिणामूर्तिरूपकः ।
शचीपूज्यः शङ्खकर्णश्चन्द्रचूडो मनुप्रियः ॥ ७० ॥

गुडरूपो गुडाकेशः कुलधर्मपरायणः ।
कालकण्ठो गाढगात्रो गोत्ररूपः कुलेश्वरः ॥ ७१ ॥

आनन्दभैरवाराध्यो हयमेधफलप्रदः ।
दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः ॥ ७२ ॥

घृतान्नासक्तहृदयो गौराङ्गो गर्वभञ्जकः ।
गणेशपूज्यो गगनः गणानां पतिरूर्जितः ॥ ७३ ॥

छद्महीनः शशिरदः शत्रूणां पतिरङ्गिराः ।
चराचरमयः शान्तः शरभेशः शतातपः ॥ ७४ ॥

वीराराध्यो वक्रगमो वेदाङ्गो वेदपारगः ।
पर्वतारोहणः पूषा परमेशः प्रजापतिः ॥ ७५ ॥

भावज्ञो भवरोगघ्नो भवसागरतारणः ।
चिदग्निदेहश्चिद्रूपश्चिदानन्दश्चिदाकृतिः ॥ ७६ ॥

नाट्यप्रियो नरपतिर्नरनारायणार्चितः ।
निषादराजो नीहारो नेष्टा निष्ठुरभाषणः ॥ ७७ ॥

निम्नप्रियो नीलनेत्रो नीलाङ्गो नीलकेशकः ।
सिंहाक्षः सर्वविघ्नेशः सामवेदपरायणः ॥ ७८ ॥

सनकादिमुनिध्येयः शर्वरीशः षडाननः ।
सुरूपः सुलभः स्वर्गः शचीनाथेन पूजितः ॥ ७९ ॥

काकिनः कामदहनो दग्धपापो धराधिपः ।
दामग्रन्थी शतस्त्रीशस्तन्त्रीपालश्च तारकः ॥ ८० ॥

ताम्राक्षस्तीक्ष्णदंष्ट्रश्च तिलभोज्यस्तिलोदरः ।
माण्डुकर्णो मृडाधीशो मेरुवर्णो महोदरः ॥ ८१ ॥

मार्ताण्डभैरवाराध्यो मणिरूपो मरुद्वहः ।
माषप्रियो मधुपानो मृणालो मोहिनीपतिः ॥ ८२ ॥

महाकामेशतनयो माधवो मदगर्वितः ।
मूलाधाराम्बुजावासो मूलविद्यास्वरूपकः ॥ ८३ ॥

स्वाधिष्ठानमयः स्वस्थः स्वस्तिवाक्यः स्रुवायुधः ।
मणिपूराब्जनिलयो महाभैरवपूजितः ॥ ८४ ॥

अनाहताब्जरसिको ह्रीङ्काररसपेशलः ।
भ्रूमध्यवासो भ्रूकान्तो भरद्वाजप्रपूजितः ॥ ८५ ॥

सहस्राराम्बुजावासः सविता सामवाचकः ।
मुकुन्दश्च गुणातीतो गुणपूज्यो गुणाश्रयः ॥ ८६ ॥

धन्यश्च धनभृद्दाहो धनदानकराम्बुजः ।
महाशयो महातीतो मायाहीनो मदार्चितः ॥ ८७ ॥

माठरो मोक्षफलदः सद्वैरिकुलनाशनः ।
पिङ्गलः पिञ्छचूडश्च पिशिताशपवित्रकः ॥ ८८ ॥

पायसान्नप्रियः पर्वपक्षमासविभाजकः ।
वज्रभूषो वज्रकायो विरिञ्चो वरवक्षणः ॥ ८९ ॥

विज्ञानकलिकाबृन्दो विश्वरूपप्रदर्शकः ।
डम्भघ्नो दमघोषघ्नो दासपालस्तपौजसः ॥ ९० ॥

द्रोणकुम्भाभिषिक्तश्च द्रोहिनाशस्तपातुरः ।
महावीरेन्द्रवरदो महासंसारनाशनः ॥ ९१ ॥

लाकिनीहाकिनीलब्धो लवणाम्भोधितारणः ।
काकिलः कालपाशघ्नः कर्मबन्धविमोचकः ॥ ९२ ॥

मोचको मोहनिर्भिन्नो भगाराध्यो बृहत्तनुः ।
अक्षयोऽक्रूरवरदो वक्रागमविनाशनः ॥ ९३ ॥

डाकिनः सूर्यतेजस्वी सर्पभूषश्च सद्गुरुः ।
स्वतन्त्रः सर्वतन्त्रेशो दक्षिणादिगधीश्वरः ॥ ९४ ॥

सच्चिदानन्दकलिकः प्रेमरूपः प्रियङ्करः ।
मिथ्याजगदधिष्ठानो मुक्तिदो मुक्तिरूपकः ॥ ९५ ॥

मुमुक्षुः कर्मफलदो मार्गदक्षोऽथ कर्मठः ।
महाबुद्धो महाशुद्धः शुकवर्णः शुकप्रियः ॥ ९६ ॥

सोमप्रियः स्वरप्रीतः पर्वाराधनतत्परः ।
अजपो जनहंसश्च हलपाणिप्रपूजितः ॥ ९७ ॥

अर्चितो वर्धनो वाग्मी वीरवेषो विधुप्रियः ।
लास्यप्रियो लयकरो लाभालाभविवर्जितः ॥ ९८ ॥

पञ्चाननः पञ्चगूढः पञ्चयज्ञफलप्रदः ।
पाशहस्तः पावकेशः पर्जन्यसमगर्जनः ॥ ९९ ॥

पापारिः परमोदारः प्रजेशः पङ्कनाशनः ।
नष्टकर्मा नष्टवैर इष्टसिद्धिप्रदायकः ॥ १०० ॥

नागाधीशो नष्टपाप इष्टनामविधायकः ।
सामरस्यश्चाप्रमेयः पाषण्डी पर्वतप्रियः ॥ १०१ ॥

पञ्चकृत्यपरः पाता पञ्चपञ्चातिशायिकः ।
पद्माक्षः पद्मवदनः पावकाभः प्रियङ्करः ॥ १०२ ॥

कार्तस्वराङ्गो गौराङ्गो गौरीपुत्रो धनेश्वरः ।
गणेशाश्लिष्टदेहश्च शीतांशुः शुभदीधितिः ॥ १०३ ॥

दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः ।
सुमुखो मार्गणो गर्भो गर्वभङ्गः कुशासनः ॥ १०४ ॥

कुलपालपतिः श्रेष्ठो पवमानः प्रजाधिपः ।
दर्शप्रियो निर्विकारो दीर्घकायो दिवाकरः ॥ १०५ ॥

भेरीनादप्रियो बृन्दो बृहत्सेनः सुपालकः ।
सुब्रह्मा ब्रह्मरसिको रसज्ञो रजताद्रिभाः ॥ १०६ ॥

तिमिरघ्नो मिहिराभो महानीलसमप्रभः ।
श्रीचन्दनविलिप्ताङ्गः श्रीपुत्रः श्रीतरुप्रियः ॥ १०७ ॥

लाक्षावर्णो लसत्कर्णो रजनीध्वंसिसन्निभः ।
बिन्दुप्रियोऽम्बिकापुत्रो बैन्दवो बलनायकः ॥ १०८ ॥

आपन्नतारकस्तप्तस्तप्तकृच्छ्रफलप्रदः ।
मरुद्वृधो महाखर्वश्चीरवासाः शिखिप्रियः ॥ १०९ ॥

आयुष्माननघो दूत आयुर्वेदपरायणः ।
हंसः परमहंसश्चाप्यवधूताश्रमप्रियः ॥ ११० ॥

आशुवेगोऽश्वहृदयो हयधैर्यफलप्रदः ।
सुमुखो दुर्मुखोऽविघ्नो निर्विघ्नो विघ्ननाशनः ॥ १११ ॥

आर्यो नाथोऽर्यमाभासः फल्गुणः फाललोचनः ।
अरातिघ्नो घनग्रीवो ग्रीष्मसूर्यसमप्रभः ॥ ११२ ॥

किरीटी कल्पशास्त्रज्ञः कल्पानलविधायकः ।
ज्ञानविज्ञानफलदो विरिञ्चारिविनाशनः ॥ ११३ ॥

वीरमार्ताण्डवरदो वीरबाहुश्च पूर्वजः ।
वीरसिंहासनो विज्ञो वीरकार्योऽस्तदानवः ॥ ११४ ॥

नरवीरसुहृद्भ्राता नागरत्नविभूषितः ।
वाचस्पतिः पुरारातिः संवर्तः समरेश्वरः ॥ ११५ ॥

उरुवाग्मी ह्युमापुत्र उडुलोकसुरक्षकः ।
शृङ्गाररससम्पूर्णः सिन्दूरतिलकाङ्कितः ॥ ११६ ॥

कुङ्कुमाङ्कितसर्वाङ्गः कालकेयविनाशनः ।
मत्तनागप्रियो नेता नागगन्धर्वपूजितः ॥ ११७ ॥

सुस्वप्नबोधको बोधो गौरीदुःस्वप्ननाशनः ।
चिन्ताराशिपरिध्वंसी चिन्तामणिविभूषितः ॥ ११८ ॥

चराचरजगत्स्रष्टा चलत्कुण्डलकर्णयुक् ।
मुकुरास्यो मूलनिधिर्निधिद्वयनिषेवितः ॥ ११९ ॥

नीराजनप्रीतमनाः नीलनेत्रो नयप्रदः ।
केदारेशः किरातश्च कालात्मा कल्पविग्रहः ॥ १२० ॥

कल्पान्तभैरवाराध्यः काकपत्रशरायुधः ।
कलाकाष्ठास्वरूपश्च ऋतुवर्षादिमासवान् ॥ १२१ ॥

दिनेशमण्डलावासो वासवादिप्रपूजितः ।
बहुलस्तम्बकर्मज्ञः पञ्चाशद्वर्णरूपकः ॥ १२२ ॥

चिन्ताहीनश्चिदाक्रान्तः चारुपालो हलायुधः ।
बन्धूककुसुमप्रख्यः परगर्वविभञ्जनः ॥ १२३ ॥

विद्वत्तमो विराधघ्नः सचित्रश्चित्रकर्मकः ।
सङ्गीतलोलुपमनाः स्निग्धगम्भीरगर्जितः ॥ १२४ ॥

तुङ्गवक्त्रः स्तवरसश्चाभ्राभो भ्रमरेक्षणः ।
लीलाकमलहस्ताब्जो बालकुन्दविभूषितः ॥ १२५ ॥

लोध्रप्रसवशुद्धाभः शिरीषकुसुमप्रियः ।
त्रासत्राणकरस्तत्त्वं तत्त्ववाक्यार्थबोधकः ॥ १२६ ॥

वर्षीयांश्च विधिस्तुत्यो वेदान्तप्रतिपादकः ।
मूलभूतो मूलतत्त्वं मूलकारणविग्रहः ॥ १२७ ॥

आदिनाथोऽक्षयफलपाणिर्जन्माऽपराजितः ।
गानप्रियो गानलोलो महेशो विज्ञमानसः ॥ १२८ ॥

गिरिजास्तन्यरसिको गिरिराजवरस्तुतः ।
पीयूषकुम्भहस्ताब्जः पाशत्यागी चिरन्तनः ॥ १२९ ॥

सुधालालसवक्त्राब्जः सुरद्रुमफलेप्सितः ।
रत्नहाटकभूषाङ्गो रावणादिप्रपूजितः ॥ १३० ॥

कनत्कालेशसुप्रीतः क्रौञ्चगर्वविनाशनः ।
अशेषजनसम्मोह आयुर्विद्याफलप्रदः ॥ १३१ ॥

अवबद्धदुकूलाङ्गो हारालङ्कृतकन्धरः ।
केतकीकुसुमप्रीतः कलभैः परिवारितः ॥ १३२ ॥

केकाप्रियः कार्तिकेयः सारङ्गनिनदप्रियः ।
चातकालापसन्तुष्टश्चमरीमृगसेवितः ॥ १३३ ॥

आम्रकूटाद्रिसञ्चारी चाम्नायफलदायकः ।
धृताक्षसूत्रपाणिश्चाप्यक्षिरोगविनाशनः ॥ १३४ ॥

मुकुन्दपूज्यो मोहाङ्गो मुनिमानसतोषितः ।
तैलाभिषिक्तसुशिरास्तर्जनीमुद्रिकायुतः ॥ १३५ ॥

तटातकामनः प्रीतस्तमोगुणविनाशनः ।
अनामयोऽप्यनादर्शश्चार्जुनाभो हुतप्रियः ॥ १३६ ॥

षाड्गुण्यपरिसम्पूर्णः सप्ताश्वादिग्रहैः स्तुतः ।
वीतशोकः प्रसादज्ञः सप्तप्राणवरप्रदः ॥ १३७ ॥

सप्तार्चिश्च त्रिनयनस्त्रिवेणीफलदायकः ।
कृष्णवर्त्मा वेदमुखो दारुमण्डलमध्यगः ॥ १३८ ॥

वीरनूपुरपादाब्जो वीरकङ्कणपाणिमान् ।
विश्वमूर्तिः शुद्धमुखः शुद्धभस्मानुलेपनः ॥ १३९ ॥

शुम्भध्वंसिनीसम्पूज्यो रक्तबीजकुलान्तकः ।
निषादादिस्वरप्रीतः नमस्कारफलप्रदः ॥ १४० ॥

भक्तारिपञ्चतादायी सज्जीकृतशरायुधः ।
अभयङ्करमन्त्रज्ञः कुब्जिकामन्त्रविग्रहः ॥ १४१ ॥

धूम्रास्त्रश्चोग्रतेजस्वी दशकण्ठविनाशनः ।
आशुगायुधहस्ताब्जो गदायुधकराम्बुजः ॥ १४२ ॥

पाशायुधसुपाणिश्च कपालायुधसद्भुजः ।
सहस्रशीर्षवदनः सहस्रद्वयलोचनः ॥ १४३ ॥

नानाहेतिर्धनुष्पाणिः नानास्रग्भूषणप्रियः ।
आश्यामकोमलतनुरारक्तापाङ्गलोचनः ॥ १४४ ॥

द्वादशाहक्रतुप्रीतः पौण्डरीकफलप्रदः ।
आप्तोर्यामक्रतुमयश्चयनादिफलप्रदः ॥ १४५ ॥

पशुबन्धस्यफलदो वाजपेयात्मदैवतः ।
आब्रह्मकीटजननावनात्मा चम्पकप्रियः ॥ १४६ ॥

पशुपाशविभागज्ञः परिज्ञानप्रदायकः ।
कल्पेश्वरः कल्पवर्यो जातवेदा प्रभाकरः ॥ १४७ ॥

कुम्भीश्वरः कुम्भपाणिः कुङ्कुमाक्तललाटकः ।
शिलीध्रपत्रसङ्काशः सिंहवक्त्रप्रमर्दनः ॥ १४८ ॥

कोकिलक्वणनाकर्णी कालनाशनतत्परः ।
नैय्यायिकमतघ्नश्च बौद्धसङ्घविनाशनः ॥ १४९ ॥

धृतहेमाब्जपाणिश्च होमसन्तुष्टमानसः ।
पितृयज्ञस्यफलदः पितृवज्जनरक्षकः ॥ १५० ॥

पदातिकर्मनिरतः पृषदाज्यप्रदायकः ।
महासुरवधोद्युक्तः स्वास्त्रप्रत्यस्त्रवर्षकः ॥ १५१ ॥

महावर्षतिरोधानः नागाधृतकराम्बुजः ।
नमः स्वाहा वषट् वौषट् पल्लवप्रतिपादकः ॥ १५२ ॥

महिरसदृशग्रीवो महिरसदृशस्तवः ।
तन्त्रीवादनहस्ताग्रः सङ्गीतप्रीतमानसः ॥ १५३ ॥

चिदंशमुकुरावासो मणिकूटाद्रिसञ्चरः ।
लीलासञ्चारतनुको लिङ्गशास्त्रप्रवर्तकः ॥ १५४ ॥

राकेन्दुद्युतिसम्पन्नो यागकर्मफलप्रदः ।
मैनाकगिरिसञ्चारी मधुवंशविनाशनः ।
तालखण्डपुरावासः तमालनिभतैजसः ॥ १५५ ॥

इति श्री हरिहरपुत्र सहस्रनाम स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

श्री हरिहरपुत्र (अय्यप्प) सहस्रनाम स्तोत्रम् PDF

Download श्री हरिहरपुत्र (अय्यप्प) सहस्रनाम स्तोत्रम् PDF

श्री हरिहरपुत्र (अय्यप्प) सहस्रनाम स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App