Misc

Sri Kali Kavacham (Trailokya Vijayam)

Sri Kali Kavacham Trailokya Vijayam English Lyrics

MiscKavach (कवच संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Kali Kavacham (Trailokya Vijayam) ||

śrīsadāśiva uvāca |
trailōkyavijayasyāsya kavacasya r̥ṣiḥ śivaḥ |
chandō:’nuṣṭubdēvatā ca ādyākālī prakīrtitā || 1 ||

māyābījaṁ bījamiti ramā śaktirudāhr̥tā |
krīṁ kīlakaṁ kāmyasiddhau viniyōgaḥ prakīrtitaḥ || 2 ||

atha kavacam |
hrīmādyā mē śiraḥ pātu śrīṁ kālī vadanaṁ mama |
hr̥dayaṁ krīṁ parā śaktiḥ pāyātkaṇṭhaṁ parātparā || 3 ||

nētrē pātu jagaddhātrī karṇau rakṣatu śaṅkarī |
ghrāṇaṁ pātu mahāmāyā rasanāṁ sarvamaṅgalā || 4 ||

dantān rakṣatu kaumārī kapōlau kamalālayā |
ōṣṭhādharau kṣamā rakṣēccibukaṁ cāruhāsinī || 5 ||

grīvāṁ pāyātkulēśānī kakutpātu kr̥pāmayī |
dvau bāhū bāhudā rakṣētkarau kaivalyadāyinī || 6 ||

skandhau kapardinī pātu pr̥ṣṭhaṁ trailōkyatāriṇī |
pārśvē pāyādaparṇā mē kaṭiṁ mē kamaṭhāsanā || 7 ||

nābhau pātu viśālākṣī prajāsthānaṁ prabhāvatī |
ūrū rakṣatu kalyāṇī pādau mē pātu pārvatī || 8 ||

jayadurgā:’vatu prāṇān sarvāṅgaṁ sarvasiddhidā |
rakṣāhīnaṁ tu yat sthānaṁ varjitaṁ kavacēna ca || 9 ||

tatsarvaṁ mē sadā rakṣēdādyākālī sanātanī |
iti tē kathitaṁ divyaṁ trailōkyavijayābhidham || 10 ||

kavacaṁ kālikādēvyā ādyāyāḥ paramādbhutam |
pūjākālē paṭhēdyastu ādyādhikr̥tamānasaḥ || 11 ||

sarvān kāmānavāpnōti tasyādyāśu prasīdati |
mantrasiddhirbhavēdāśu kiṅkarāḥ kṣudrasiddhayaḥ || 12 ||

aputrō labhatē putraṁ dhanārthī prāpnuyāddhanam |
vidyārthī labhatē vidyāṁ kāmī kāmānavāpnuyāt || 13 ||

sahasrāvr̥ttapāṭhēna varmaṇō:’sya puraskriyā |
puraścaraṇasampannaṁ yathōktaphaladaṁ bhavēt || 14 ||

candanāgarukastūrīkuṅkumai raktacandanaiḥ |
bhūrjē vilikhya guṭikāṁ svarṇasthāṁ dhārayēdyadi || 15 ||

śikhāyāṁ dakṣiṇē bāhau kaṇṭhē vā sādhakaḥ kaṭau |
tasyādyā kālikā vaśyā vāñchitārthaṁ prayacchati || 16 ||

na kutrāpi bhayaṁ tasya sarvatra vijayī kaviḥ |
arōgī cirajīvī syādbalavān dhāraṇakṣamaḥ || 17 ||

sarvavidyāsu nipuṇaḥ sarvaśāstrārthatattvavit |
vaśē tasya mahīpālā bhōgamōkṣau karasthitau || 18 ||

iti mahānirvāṇatantrē saptamōllāsē trailōkyavijayakavacaṁ nāma śrī kālikā kavacam |

Found a Mistake or Error? Report it Now

Sri Kali Kavacham (Trailokya Vijayam) PDF

Download Sri Kali Kavacham (Trailokya Vijayam) PDF

Sri Kali Kavacham (Trailokya Vijayam) PDF

Leave a Comment

Join WhatsApp Channel Download App