Misc

श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम्

Sri Mahalakshmi Chaturvimsati Nama Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम् ||

देवा ऊचुः ।
नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः ।
नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ॥ १ ॥

प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः ।
नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः ॥ २ ॥

विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमो नमः ।
पक्वबिल्वफलापीनतुङ्गस्तन्यै नमो नमः ॥ ३ ॥

सुरक्तपद्मपत्राभकरपादतले शुभे ।
सुरत्नाङ्गदकेयूरकाञ्चीनूपुरशोभिते ।
यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्ज्वले ॥ ४ ॥

माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ।
ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे ॥ ५ ॥

पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ।
ऋग्यजुस्सामरूपायै विद्यायै ते नमो नमः ॥ ६ ॥

प्रसीदास्मान् कृपादृष्टिपातैरालोकयाब्धिजे ।
ये दृष्टास्ते त्वया ब्रह्मरुद्रेन्द्रत्वं समाप्नुयुः ॥ ७ ॥

इति श्रीवराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये नवमोऽध्याये देवादिकृत श्रीलक्ष्मीस्तुतिर्नाम महालक्ष्मीचतुर्विंशतिनामस्तोत्रम् ॥

Found a Mistake or Error? Report it Now

श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम् PDF

Download श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम् PDF

श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App