Download HinduNidhi App
Misc

श्री मातङ्गी कवचम् – ३

Sri Matangi Kavacham 3 Sanskrit

MiscKavach (कवच संग्रह)संस्कृत
Share This

|| श्री मातङ्गी कवचम् – ३ ||

अस्य श्रीमातङ्गी कवचमन्त्रस्य महायोगीश्वरऋषिः अनुष्टुप् छन्दः श्रीमातङ्गीश्वरी देवता श्रीमातङ्गीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

नीलोत्पलप्रतीकाशामञ्जनाद्रिसमप्रभाम् ।
वीणाहस्तां गानरतां मधुपात्रं च बिभ्रतीम् ॥ १ ॥

सर्वालङ्कारसम्युक्तां श्यामलां मदशालिनीम् ।
नमामि राजमातङ्गीं भक्तानामिष्टदायिनीम् ॥ २ ॥

एवं ध्यात्वा जपेन्नित्यं कवचं सर्वकामदम् ।
ओम् । शिखां मे श्यामला पातु मातङ्गी मे शिरोऽवतु ॥ ३ ॥

ललाटं पातु चण्डेशी भ्रुवौ मे मदशालिनी ।
कर्णौ मे पातु मातङ्गी शङ्खी कुण्डलशोभिता ॥ ४ ॥

नेत्रे मे पातु रक्ताक्षी नासिकां पातु मे शिवा ।
गण्डौ मे पातु देवेशी ओष्ठौ बिम्बफलाधरा ॥ ५ ॥

जिह्वां मे पातु वागीशी दन्तान् कल्याणकारिणी ।
पातु मे राजमातङ्गी वदनं सर्वसिद्धिदा ॥ ६ ॥

कण्ठं मे पातु हृद्याङ्गी वीणाहस्ता करौ मम ।
हृदयं पातु मे लक्ष्मीर्नाभिं मे विश्वनायिका ॥ ७ ॥

मम पार्श्वद्वयं पातु सूक्ष्ममध्या महेश्वरी ।
शुकश्यामा कटिं पातु गुह्यं मे लोकमोहिनी ॥ ८ ॥

ऊरू मे पातु भद्राङ्गी जानुनी पातु शाङ्करी ।
जङ्घाद्वयं मे लोकेशी पादौ मे परमेश्वरी ॥ ९ ॥

प्रागादिदिक्षु मां पातु सर्वैश्वर्यप्रदायिनी ।
रोमाणि पातु मे कृष्णा भार्यां मे भववल्लभा ॥ १० ॥

शङ्करी सर्वतः पातु मम सर्ववशङ्करी ।
महालक्ष्मीर्मम धनं विश्वमाता सुतान् मम ॥ ११ ॥

श्रीमातङ्गीश्वरी नित्यं मां पातु जगदीश्वरी ।
मातङ्गी कवचं नित्यं य एतत् प्रपठेन्नरः ॥ १२ ॥

सुखित्वा सकलान् लोकान् दासीभूतान् करोत्यसौ ।
प्राप्नोति महतीं कान्तिं भवेत् कामशतप्रभः ॥ १३ ॥

लभते महतीं लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् ।
अणिमाद्यष्टसिद्धोऽयं सञ्चरत्येष मानवः ॥ १४ ॥

सर्वविद्यानिधिरयं भवेद्वागीश्वरेश्वरः ।
ब्रह्मराक्षसवेतालभूतप्रेतपिशाचकैः ॥ १५ ॥

ज्वलन्वह्न्यादिवत्त्रस्तैर्वीक्ष्यते भूतपूर्वकैः ।
परमं योगमाप्नोति दिव्यज्ञानं समश्नुते ॥ १६ ॥

पुत्रान् पौत्रानवाप्नोति श्रीर्विद्याकान्ति सम्युतान् ।
तद्भार्या दुर्भगा चापि कान्त्या रतिसमा भवेत् ॥ १७ ॥

सर्वान् कामानवाप्नोति महाभोगान् सुदुर्लभान् ।
मुक्तिमन्ते समाप्नोति साक्षात्परशिवो भवेत् ॥ १८ ॥

इति श्री महागमरहस्ये दत्तात्रेय वामदेव संवादे सप्तमपरिच्छेदे श्री मातङ्गी कवचम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री मातङ्गी कवचम् - ३ PDF

श्री मातङ्गी कवचम् - ३ PDF

Leave a Comment