Misc

Sri Matangi Kavacham

Sri Matangi Kavacham English Lyrics

MiscKavach (कवच संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Matangi Kavacham ||

śrīpārvatyuvāca |
dēvadēva mahādēva sr̥ṣṭisaṁhārakāraka |
mātaṅgyāḥ kavacaṁ brūhi yadi snēhō:’sti tē mayi || 1 ||

śiva uvāca |
atyantagōpanaṁ guhyaṁ kavacaṁ sarvakāmadam |
tava prītyā mayā:’:’khyātaṁ nānyēṣu kathyatē śubhē || 2 ||

śapathaṁ kuru mē dēvi yadi kiñcitprakāśasē |
anayā sadr̥śī vidyā na bhūtā na bhaviṣyati || 3 ||

dhyānam |
śavāsanāṁ raktavastrāṁ yuvatīṁ sarvasiddhidām |
ēvaṁ dhyātvā mahādēvīṁ paṭhētkavacamuttamam || 4 ||

kavacam |
ucchiṣṭaṁ rakṣatu śiraḥ śikhāṁ caṇḍālinī tataḥ |
sumukhī kavacaṁ rakṣēddēvī rakṣatu cakṣuṣī || 5 ||

mahāpiśācinī pāyānnāsikāṁ hrīṁ sadā:’vatu |
ṭhaḥ pātu kaṇṭhadēśaṁ mē ṭhaḥ pātu hr̥dayaṁ tathā || 6 ||

ṭhō bhujau bāhumūlē ca sadā rakṣatu caṇḍikā |
aiṁ ca rakṣatu pādau mē sauḥ kukṣiṁ sarvataḥ śivā || 7 ||

aiṁ hrīṁ kaṭidēśaṁ ca āṁ hrīṁ sandhiṣu sarvadā |
jyēṣṭhamātaṅgyaṅgulīrmē aṅgulyagrē namāmi ca || 8 ||

ucchiṣṭacāṇḍāli māṁ pātu trailōkyasya vaśaṅkarī |
śivē svāhā śarīraṁ mē sarvasaubhāgyadāyinī || 9 ||

ucchiṣṭacāṇḍāli mātaṅgi sarvavaśaṅkari namaḥ |
svāhā stanadvayaṁ pātu sarvaśatruvināśinī || 10 ||

atyantagōpanaṁ dēvi dēvairapi sudurlabham |
bhraṣṭēbhyaḥ sādhakēbhyō:’pi draṣṭavyaṁ na kadācana || 11 ||

dattēna siddhihāniḥ syātsarvathā na prakāśyatām |
ucchiṣṭēna baliṁ datvā śanau vā maṅgalē niśi || 12 ||

rajasvalābhagaṁ spr̥ṣṭvā japēnmantraṁ ca sādhakaḥ |
rajasvalāyā vastrēṇa hōmaṁ kuryātsadā sudhīḥ || 13 ||

siddhavidyā itō nāsti niyamō nāsti kaścana |
aṣṭasahasraṁ japēnmantraṁ daśāṁśaṁ havanādikam || 14 ||

bhūrjapatrē likhitvā ca raktasūtrēṇa vēṣṭayēt |
prāṇapratiṣṭhāmantrēṇa jīvanyāsaṁ samācarēt || 15 ||

svarṇamadhyē tu saṁsthāpya dhārayēddakṣiṇē karē |
sarvasiddhirbhavēttasya acirātputravānbhavēt || 16 ||

strībhirvāmakarē dhāryaṁ bahuputrā bhavēttadā |
vandhyā vā kākavandhyā vā mr̥tavatsā ca sāṅganā || 17 ||

jīvadvatsā bhavētsāpi samr̥ddhirbhavati dhruvam |
śaktipūjāṁ sadā kuryācchivābaliṁ pradāpayēt || 18 ||

idaṁ kavacamajñātvā mātaṅgī yō japētsadā |
tasya siddhirna bhavati puraścaraṇalakṣataḥ || 19 ||

iti śrīrudrayāmalatantrē mātaṅgī sumukhī kavacam |

Found a Mistake or Error? Report it Now

Sri Matangi Kavacham PDF

Download Sri Matangi Kavacham PDF

Sri Matangi Kavacham PDF

Leave a Comment

Join WhatsApp Channel Download App