Download HinduNidhi App
Misc

श्री मातङ्गी स्तोत्रम्

Sri Matangi Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री मातङ्गी स्तोत्रम् ||

नमामि देवीं नवचन्द्रमौलिं
मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायवाक्यैः प्रतिपादनार्थे
प्रबोधयन्तीं शुकमादरेण ॥ १ ॥

कृतार्थयन्तीं पदवीं पदाभ्यां
आस्फालयन्तीं कलवल्लकीं ताम् ।
मातङ्गिनीं सद्धृदयान् धिनोमि
निलांशुकां शुद्धनितम्बचेलाम् ॥ २ ॥

तालीदलेनार्पित कर्णभूषां
माध्वीमदोद्घूर्णित नेत्रपद्माम् ।
घनस्तनीं शम्भुवधूं नमामि
तडिल्लताकान्तिमनर्घ्यभूषाम् ॥ ३ ॥

नमस्ते मातङ्ग्यै मृदुमुदित तन्व्यै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसाम् ।
सदा संसेव्यायै सदसिविबुधैर्दिव्यधिषणैः
दयार्द्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ ४ ॥

परं मातस्ते यो जपतिमनुमेवोग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायोरम्यां मृतमयपदायस्यललिता
वटीचाद्यावाणी नटति रसनायां च फलिता ॥ ५ ॥

सर्वलक्षणसम्युक्ता पुष्पिणीमर्चयेच्छिवे ।
मतङ्गमुनिनोक्तं च सद्यः सिद्धिकरं भुवि ॥ ६ ॥

इति श्री मातङ्गी स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री मातङ्गी स्तोत्रम् PDF

श्री मातङ्गी स्तोत्रम् PDF

Leave a Comment