Misc

श्री नागदेवता अष्टोत्तरशतनामावली

Sri Naga Devata Ashtottara Shatanamavali Devanagari

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री नागदेवता अष्टोत्तरशतनामावली ||

ओं अनन्ताय नमः ।
ओं आदिशेषाय नमः ।
ओं अगदाय नमः ।
ओं अखिलोर्वेचराय नमः ।
ओं अमितविक्रमाय नमः ।
ओं अनिमिषार्चिताय नमः ।
ओं आदिवन्द्यानिवृत्तये नमः ।
ओं विनायकोदरबद्धाय नमः ।
ओं विष्णुप्रियाय नमः । ९

ओं वेदस्तुत्याय नमः ।
ओं विहितधर्माय नमः ।
ओं विषधराय नमः ।
ओं शेषाय नमः ।
ओं शत्रुसूदनाय नमः ।
ओं अशेषफणामण्डलमण्डिताय नमः ।
ओं अप्रतिहतानुग्रहदायिने नमः ।
ओं अमिताचाराय नमः ।
ओं अखण्डैश्वर्यसम्पन्नाय नमः । १८

ओं अमराहिपस्तुत्याय नमः ।
ओं अघोररूपाय नमः ।
ओं व्यालव्याय नमः ।
ओं वासुकये नमः ।
ओं वरप्रदायकाय नमः ।
ओं वनचराय नमः ।
ओं वंशवर्धनाय नमः ।
ओं वासुदेवशयनाय नमः ।
ओं वटवृक्षार्चिताय नमः । २७

ओं विप्रवेषधारिणे नमः ।
ओं त्वरितागमनाय नमः ।
ओं तमोरूपाय नमः ।
ओं दर्पीकराय नमः ।
ओं धरणीधराय नमः ।
ओं कश्यपात्मजाय नमः ।
ओं कालरूपाय नमः ।
ओं युगाधिपाय नमः ।
ओं युगन्धराय नमः । ३६

ओं रश्मिवन्ताय नमः ।
ओं रम्यगात्राय नमः ।
ओं केशवप्रियाय नमः ।
ओं विश्वम्भराय नमः ।
ओं शङ्कराभरणाय नमः ।
ओं शङ्खपालाय नमः ।
ओं शम्भुप्रियाय नमः ।
ओं षडाननाय नमः ।
ओं पञ्चशिरसे नमः । ४५

ओं पापनाशाय नमः ।
ओं प्रमदाय नमः ।
ओं प्रचण्डाय नमः ।
ओं भक्तिवश्याय नमः ।
ओं भक्तरक्षकाय नमः ।
ओं बहुशिरसे नमः ।
ओं भाग्यवर्धनाय नमः ।
ओं भवभीतिहराय नमः ।
ओं तक्षकाय नमः । ५४
ओं लोकत्रयाधीशाय नमः ।
ओं शिवाय नमः ।
ओं वेदवेद्याय नमः ।
ओं पूर्णाय नमः ।
ओं पुण्याय नमः ।
ओं पुण्यकीर्तये नमः ।
ओं पटेशाय नमः ।
ओं पारगाय नमः ।
ओं निष्कलाय नमः । ६३

ओं वरप्रदाय नमः ।
ओं कर्कोटकाय नमः ।
ओं श्रेष्ठाय नमः ।
ओं शान्ताय नमः ।
ओं दान्ताय नमः ।
ओं आदित्यमर्दनाय नमः ।
ओं सर्वपूज्याय नमः ।
ओं सर्वाकाराय नमः ।
ओं निराशयाय नमः । ७२

ओं निरञ्जनाय नमः ।
ओं ऐरावताय नमः ।
ओं शरण्याय नमः ।
ओं सर्वदायकाय नमः ।
ओं धनञ्जयाय नमः ।
ओं अव्यक्ताय नमः ।
ओं व्यक्तरूपाय नमः ।
ओं तमोहराय नमः ।
ओं योगीश्वराय नमः । ८१

ओं कल्याणाय नमः ।
ओं वालाय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं शङ्करानन्दकराय नमः ।
ओं जितक्रोधाय नमः ।
ओं जीवाय नमः ।
ओं जयदाय नमः ।
ओं जपप्रियाय नमः ।
ओं विश्वरूपाय नमः । ९०

ओं विधिस्तुताय नमः ।
ओं विधीन्द्रशिवसंस्तुत्याय नमः ।
ओं श्रेयप्रदाय नमः ।
ओं प्राणदाय नमः ।
ओं विष्णुतल्पाय नमः ।
ओं गुप्ताय नमः ।
ओं गुप्ततराय नमः ।
ओं रक्तवस्त्राय नमः ।
ओं रक्तभूषाय नमः । ९९

ओं भुजङ्गाय नमः ।
ओं भयरूपाय नमः ।
ओं सरीसृपाय नमः ।
ओं सकलरूपाय नमः ।
ओं कद्रुवासम्भूताय नमः ।
ओं आधारविधिपथिकाय नमः ।
ओं सुषुम्नाद्वारमध्यगाय नमः ।
ओं फणिरत्नविभूषणाय नमः ।
ओं नागेन्द्राय नमः ॥ १०८

इति नागदेवताष्टोत्तरशतनामावली ॥

Found a Mistake or Error? Report it Now

Download श्री नागदेवता अष्टोत्तरशतनामावली PDF

श्री नागदेवता अष्टोत्तरशतनामावली PDF

Leave a Comment

Join WhatsApp Channel Download App