Download HinduNidhi App
Misc

श्री नटेश स्तवः

Sri Natesha Stava Stotra Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री नटेश स्तवः ||

ह्रीमत्या शिवया विराण्मयमजं हृत्पङ्कजस्थं सदा
ह्रीणाना शिवकीर्तने हितकरं हेलाहृदा मानिनाम् ।
होबेरादिसुगन्धवस्तुरुचिरं हेमाद्रिबाणासनं
ह्रीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे ॥ १ ॥

श्रीमज्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृतिं
श्रीवाणीविनुतापदाननिचयं श्रीवल्लभेनार्चितम् ।
श्रीविद्यामनुमोदिनं श्रितजनश्रीदायकं श्रीधरं
श्रीचक्रान्तरवासिनं शिवमहं श्रीमन्नटेशं भजे ॥ २ ॥

नव्याम्भोजमुखं नमज्जननिधिं नारायणेनार्चितं
नाकौकोनगरीनटीलसितकं नागादिनालङ्कृतम् ।
नानारूपकनर्तनादिचतुरं नालीकजान्वेषितं
नादात्मानमहं नगेन्द्रतनयानाथं नटेशं भजे ॥ ३ ॥

मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुं
मारातीतमतीव मञ्जुवपुषं मन्दारगौरप्रभम् ।
मायातीतमशेषमङ्गलनिधिं मद्भावनाभावितं
मध्येव्योमसभागुहान्तमखिलाकाशं नटेशं भजे ॥ ४ ॥

शिष्टैः पूजितपादुकं शिवकरं शीतांशुरेखाधरं
शिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् ।
शिक्षारक्षणमम्बुजासनशिरः संहारशीलप्रभुं
शीतापाङ्गविलोचनं शिवमहं श्रीमन्नटेशं भजे ॥ ५ ॥

वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणिं
वाताशाधिपभूषणं परकृपावारान्निधिं योगिनाम् ।
वाञ्छापूर्तिकरं वलारिविनुतं वाहीकृताम्नायकं
वामङ्गात्तवराङ्गनं मम हृदावासं नटेशं भजे ॥ ६ ॥

यक्षाधीशसखं यमप्रमथनं यामिन्यधीशासनं
यज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियादीश्वरम् ।
याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकं
वाजीभूतवृषं सदा हृदि ममायत्तं नटेशं भजे ॥ ७ ॥

मायाश्रीविलसच्चिदम्बरमहापञ्चाक्षरैरङ्कितान्
श्लोकान् सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् ।
तेषां भाग्यमनेकमायुरधिकान् विद्वद्वरान् सत्सुतान्
सर्वाभीष्टमसौ ददाति सहसा श्रीमत्सभाधीश्वरः ॥ ८ ॥

इति श्री नटेश स्तवः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री नटेश स्तवः PDF

श्री नटेश स्तवः PDF

Leave a Comment