Download HinduNidhi App
Misc

Sri Pratyangira Suktam (Atharva Vedoktam)

MiscSuktam (सूक्तम संग्रह)English
Share This

|| Sri Pratyangira Suktam (Atharva Vedoktam) ||

yāṃ ka̱lpaya̍nti vaha̱tau va̱dhūmi̍va vi̱śvarū̍pā̱ṃ hasta̍kṛtāṃ ciki̱tsava̍: |
sārāde̱tvapa̍ nudāma enām || 1 ||

śī̱rṣa̱ṇvatī̍ na̱svatī̍ ka̱rṇiṇī̍ kṛtyā̱kṛtā̱ saṃbhṛ̍tā vi̱śvarū̍pā |
sārāde̱tvapa̍ nudāma enām || 2 ||

śū̱drakṛ̍tā̱ rāja̍kṛtā̱ strīkṛ̍tā bra̱hmabhi̍: kṛ̱tā |
jā̱yā patyā̍ nu̱tteva̍ ka̱rtāra̱ṃ bandhvṛ̍cchatu || 3 ||

a̱nayā̱hamoṣa̍dhyā̱ sarvā̍: kṛ̱tyā a̍dūduṣam |
yāṃ kṣetre̍ ca̱kruryāṃ goṣu̱ yāṃ vā̍ te̱ puru̍ṣeṣu || 4 ||

a̱ghama̍stvagha̱kṛte̍ śa̱patha̍: śapathīya̱te |
pra̱tyakpra̍ti̱prahi̍ṇmo̱ yathā̍ kṛtyā̱kṛta̱ṃ hana̍t || 5 ||

pra̱tī̱cīna̍ āṅgira̱so’dhya̍kṣo naḥ pu̱rohi̍taḥ |
pra̱tīcī̍: kṛ̱tyā ā̱kṛtyā̱mūnkṛ̍tyā̱kṛto̍ jahi || 6 ||

yastvo̱vāca̱ pare̱hīti̍ prati̱kūla̍mudā̱yya’m |
taṃ kṛ̍tye’bhi̱niva̍rtasva̱ māsmāni̍ccho anā̱gasa̍: || 7 ||

yaste̱ parūṃṣi saṃda̱dhau ratha̍syeva̱rbhurdhi̱yā |
taṃ ga̍ccha̱ tatra̱ te’ya̍na̱majñā̍taste̱’yaṃ jana̍: || 8 ||

ye tvā̍ kṛ̱tvāle̍bhi̱re vi̍dva̱lā a̍bhicā̱riṇa̍: |
śa̱ṃbhvī̱3daṃ kṛ̍tyā̱dūṣa̍ṇaṃ prativa̱rtma pu̍naḥsa̱raṃ tena̍ tvā snapayāmasi || 9 ||

yaddu̱rbhagā̱ṃ prasna̍pitāṃ mṛ̱tava̍tsāmupeyi̱ma |
apai̍tu̱ sarva̱ṃ matpā̱paṃ dravi̍ṇa̱ṃ mopa̍ tiṣṭhatu || 10 ||

yatte̍ pi̱tṛbhyo̱ dada̍to ya̱jñe vā̱ nāma̍ jagṛ̱huḥ |
sa̱nde̱śyā̱3tsarva̍smātpā̱pādi̱mā mu̍ñcantu̱ tvauṣa̍dhīḥ || 11 ||

de̱vai̱na̱sātpitryā̍nnāmagrā̱hātsa̍ṃde̱śyā’dabhi̱niṣkṛ̍tāt |
mu̱ñcantu̍ tvā vī̱rudho̍ vī̱rye’ṇa̱ brahma̍ṇā ṛ̱gbhiḥ paya̍sa̱ ṛṣī̍ṇām || 12 ||

yathā̱ vāta̍ścyā̱vaya̍ti̱ bhūmyā̍ re̱ṇuma̱ntari̍kṣāccā̱bhram |
e̱vā matsarva̍ṃ durbhū̱taṃ brahma̍nutta̱mapā̍yati || 13 ||

apa̍ krāma̱ nāna̍datī̱ vina̍ddhā garda̱bhīva̍ |
ka̱rtṝnna̍kṣasve̱to nu̱ttā brahma̍ṇā vī̱ryā’vatā || 14 ||

a̱yaṃ panthā̍: kṛ̱tyeti̍ tvā nayāmo’bhiprahi̍tā̱ṃ prati̍ tvā̱ pra hi̍ṇmaḥ |
tenā̱bhi yā̍hi bhañja̱tyana̍svatīva vā̱hinī̍ vi̱śvarū̍pā kurū̱ṭinī̍ || 15 ||

parā̍kte̱ jyoti̱rapa̍thaṃ te a̱rvāga̱nyatrā̱smadaya̍nā kṛṇuṣva |
pare̍ṇehi nava̱tiṃ nā̱vyā̱3 ati̍ du̱rgāḥ sro̱tyā mā kṣa̍ṇiṣṭhā̱: pare̍hi || 16 ||

vāta̍ iva vṛ̱kṣānni mṛ̍ṇīhi pā̱daya̱ mā gāmaśva̱ṃ puru̍ṣa̱mucchi̍ṣa eṣām |
ka̱rtṝn ni̱vṛtye̱taḥ kṛ̍tye’prajā̱stvāya̍ bodhaya || 17 ||

yāṃ te̍ ba̱rhiṣi̱ yāṃ śma̍śā̱ne kṣetre̍ kṛ̱tyāṃ va̍la̱gaṃ vā̍ nica̱khnuḥ |
a̱gnau vā̍ tvā̱ gārha̍patye’bhice̱ruḥ pāka̱ṃ santa̱ṃ dhīra̍tarā anā̱gasa̍m || 18 ||

u̱pāhṛ̍ta̱manu̍buddha̱ṃ nikhā̍ta̱ṃ vairaṃ tsā̱ryanva̍vidāma̱ kartra̍m |
tade̍tu̱ yata̱ ābhṛ̍ta̱ṃ tatrāśva̍ iva̱ vi va̍rtatā̱ṃ haṃtu̍ kṛtyā̱kṛta̍: pra̱jām || 19 ||

svā̱ya̱sā a̱saya̍: saṃti no gṛ̱he vi̱dmā te̍ kṛtye yati̱dhā parūṃṣi |
utti̍ṣṭhai̱va pare̍hī̱to’jñā̍te̱ kimi̱heccha̍si || 20 ||

grī̱vāste̍ kṛtye̱ pādau̱ cāpi̍ kartsyāmi̱ nirdra̍va |
i̱ndrā̱gnī a̱smānra̍kṣatā̱ṃ yau pra̱jānāṃ pra̱jāva̍tī || 21 ||

somo̱ rājā̍dhi̱pā mṛ̍ḍi̱tā ca̍ bhū̱tasya̍ na̱: pata̍yo mṛḍayantu || 22 ||

bha̱vā̱śa̱rvāva̍syatāṃ pāpa̱kṛte̍ kṛtyā̱kṛte̍ |
du̱ṣkṛte̍ vi̱dyuta̍ṃ devahe̱tim || 23 ||

yadye̱yatha̍ dvi̱padī̱ catu̍ṣpadī kṛtyā̱kṛtā̱ saṃbhṛ̍tā vi̱śvarū̍pā |
seto̱3ṣṭāpa̍dī bhū̱tvā puna̱: pare̍hi ducchune || 24 ||

a̱bhya̍ktāktā̱ sva’raṃkṛtā̱ sarva̱ṃ bhara̍ntī duri̱taṃ pare̍hi |
jā̱nī̱hi kṛ̍tye ka̱rtāra̍ṃ duhi̱teva̍ pi̱tara̱ṃ svam || 25 ||

pare̍hi kṛtye̱ mā ti̍ṣṭho vi̱ddhasye̍va pa̱daṃ na̍ya |
mṛ̱gaḥ sa mṛ̍ga̱yustvaṃ na tvā̱ nika̍rtumarhati || 26 ||

u̱ta ha̍nti pūrvā̱sinaṃ pratyā̱dāyāpa̍ra̱ iṣvā̍ |
u̱ta pūrva̍sya nighna̱to ni ha̱ntyapa̍ra̱: prati̍ || 27 ||

e̱taddhi śṛ̱ṇu me̱ vaco’the̍hi̱ yata̍ e̱yatha̍ |
yastvā̍ ca̱kāra̱ taṃ prati̍ || 28 ||

a̱nā̱go̱ha̱tyā vai bhī̱mā kṛ̍tye̱ mā no̱ gāmaśva̱ṃ puru̍ṣaṃ vadhīḥ |
yatra̍ya̱trāsi̱ nihi̍tā̱ tata̱stvotthā̍payāmasi pa̱rṇāllaghī̍yasī bhava || 29 ||

yadi̱ stha tama̱sāvṛ̍tā̱ jāle̍nā̱bhihi̍tā iva |
sarvā̍: sa̱ṃlupye̱taḥ kṛ̱tyāḥ puna̍: ka̱rtre pra hi̍ṇmasi || 30 ||

kṛ̱tyā̱kṛto̍ vala̱gino̍​’bhiniṣkā̱riṇa̍: pra̱jām |
mṛ̱ṇī̱hi kṛ̍tye̱ mocchi̍ṣo̱’mūnkṛ̍tyā̱kṛto̍ jahi || 31 ||

yathā̱ sūryo̍ mu̱cyate̱ tama̍sa̱spari̱ rātri̱ṃ jahā̍tyu̱ṣasa̍śca ke̱tūn |
e̱vāhaṃ sarva̍ṃ durbhū̱taṃ kartra̍ṃ kṛtyā̱kṛtā̍ kṛ̱taṃ ha̱stīva̱ rajo̍ duri̱taṃ ja̍hāmi || 32 ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Pratyangira Suktam (Atharva Vedoktam) PDF

Sri Pratyangira Suktam (Atharva Vedoktam) PDF

Leave a Comment