Misc

Sri Pratyangira Suktam (Atharva Vedoktam)

MiscSuktam (सूक्तम संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Pratyangira Suktam (Atharva Vedoktam) ||

yāṃ ka̱lpaya̍nti vaha̱tau va̱dhūmi̍va vi̱śvarū̍pā̱ṃ hasta̍kṛtāṃ ciki̱tsava̍: |
sārāde̱tvapa̍ nudāma enām || 1 ||

śī̱rṣa̱ṇvatī̍ na̱svatī̍ ka̱rṇiṇī̍ kṛtyā̱kṛtā̱ saṃbhṛ̍tā vi̱śvarū̍pā |
sārāde̱tvapa̍ nudāma enām || 2 ||

śū̱drakṛ̍tā̱ rāja̍kṛtā̱ strīkṛ̍tā bra̱hmabhi̍: kṛ̱tā |
jā̱yā patyā̍ nu̱tteva̍ ka̱rtāra̱ṃ bandhvṛ̍cchatu || 3 ||

a̱nayā̱hamoṣa̍dhyā̱ sarvā̍: kṛ̱tyā a̍dūduṣam |
yāṃ kṣetre̍ ca̱kruryāṃ goṣu̱ yāṃ vā̍ te̱ puru̍ṣeṣu || 4 ||

a̱ghama̍stvagha̱kṛte̍ śa̱patha̍: śapathīya̱te |
pra̱tyakpra̍ti̱prahi̍ṇmo̱ yathā̍ kṛtyā̱kṛta̱ṃ hana̍t || 5 ||

pra̱tī̱cīna̍ āṅgira̱so’dhya̍kṣo naḥ pu̱rohi̍taḥ |
pra̱tīcī̍: kṛ̱tyā ā̱kṛtyā̱mūnkṛ̍tyā̱kṛto̍ jahi || 6 ||

yastvo̱vāca̱ pare̱hīti̍ prati̱kūla̍mudā̱yya’m |
taṃ kṛ̍tye’bhi̱niva̍rtasva̱ māsmāni̍ccho anā̱gasa̍: || 7 ||

yaste̱ parūṃṣi saṃda̱dhau ratha̍syeva̱rbhurdhi̱yā |
taṃ ga̍ccha̱ tatra̱ te’ya̍na̱majñā̍taste̱’yaṃ jana̍: || 8 ||

ye tvā̍ kṛ̱tvāle̍bhi̱re vi̍dva̱lā a̍bhicā̱riṇa̍: |
śa̱ṃbhvī̱3daṃ kṛ̍tyā̱dūṣa̍ṇaṃ prativa̱rtma pu̍naḥsa̱raṃ tena̍ tvā snapayāmasi || 9 ||

yaddu̱rbhagā̱ṃ prasna̍pitāṃ mṛ̱tava̍tsāmupeyi̱ma |
apai̍tu̱ sarva̱ṃ matpā̱paṃ dravi̍ṇa̱ṃ mopa̍ tiṣṭhatu || 10 ||

yatte̍ pi̱tṛbhyo̱ dada̍to ya̱jñe vā̱ nāma̍ jagṛ̱huḥ |
sa̱nde̱śyā̱3tsarva̍smātpā̱pādi̱mā mu̍ñcantu̱ tvauṣa̍dhīḥ || 11 ||

de̱vai̱na̱sātpitryā̍nnāmagrā̱hātsa̍ṃde̱śyā’dabhi̱niṣkṛ̍tāt |
mu̱ñcantu̍ tvā vī̱rudho̍ vī̱rye’ṇa̱ brahma̍ṇā ṛ̱gbhiḥ paya̍sa̱ ṛṣī̍ṇām || 12 ||

yathā̱ vāta̍ścyā̱vaya̍ti̱ bhūmyā̍ re̱ṇuma̱ntari̍kṣāccā̱bhram |
e̱vā matsarva̍ṃ durbhū̱taṃ brahma̍nutta̱mapā̍yati || 13 ||

apa̍ krāma̱ nāna̍datī̱ vina̍ddhā garda̱bhīva̍ |
ka̱rtṝnna̍kṣasve̱to nu̱ttā brahma̍ṇā vī̱ryā’vatā || 14 ||

a̱yaṃ panthā̍: kṛ̱tyeti̍ tvā nayāmo’bhiprahi̍tā̱ṃ prati̍ tvā̱ pra hi̍ṇmaḥ |
tenā̱bhi yā̍hi bhañja̱tyana̍svatīva vā̱hinī̍ vi̱śvarū̍pā kurū̱ṭinī̍ || 15 ||

parā̍kte̱ jyoti̱rapa̍thaṃ te a̱rvāga̱nyatrā̱smadaya̍nā kṛṇuṣva |
pare̍ṇehi nava̱tiṃ nā̱vyā̱3 ati̍ du̱rgāḥ sro̱tyā mā kṣa̍ṇiṣṭhā̱: pare̍hi || 16 ||

vāta̍ iva vṛ̱kṣānni mṛ̍ṇīhi pā̱daya̱ mā gāmaśva̱ṃ puru̍ṣa̱mucchi̍ṣa eṣām |
ka̱rtṝn ni̱vṛtye̱taḥ kṛ̍tye’prajā̱stvāya̍ bodhaya || 17 ||

yāṃ te̍ ba̱rhiṣi̱ yāṃ śma̍śā̱ne kṣetre̍ kṛ̱tyāṃ va̍la̱gaṃ vā̍ nica̱khnuḥ |
a̱gnau vā̍ tvā̱ gārha̍patye’bhice̱ruḥ pāka̱ṃ santa̱ṃ dhīra̍tarā anā̱gasa̍m || 18 ||

u̱pāhṛ̍ta̱manu̍buddha̱ṃ nikhā̍ta̱ṃ vairaṃ tsā̱ryanva̍vidāma̱ kartra̍m |
tade̍tu̱ yata̱ ābhṛ̍ta̱ṃ tatrāśva̍ iva̱ vi va̍rtatā̱ṃ haṃtu̍ kṛtyā̱kṛta̍: pra̱jām || 19 ||

svā̱ya̱sā a̱saya̍: saṃti no gṛ̱he vi̱dmā te̍ kṛtye yati̱dhā parūṃṣi |
utti̍ṣṭhai̱va pare̍hī̱to’jñā̍te̱ kimi̱heccha̍si || 20 ||

grī̱vāste̍ kṛtye̱ pādau̱ cāpi̍ kartsyāmi̱ nirdra̍va |
i̱ndrā̱gnī a̱smānra̍kṣatā̱ṃ yau pra̱jānāṃ pra̱jāva̍tī || 21 ||

somo̱ rājā̍dhi̱pā mṛ̍ḍi̱tā ca̍ bhū̱tasya̍ na̱: pata̍yo mṛḍayantu || 22 ||

bha̱vā̱śa̱rvāva̍syatāṃ pāpa̱kṛte̍ kṛtyā̱kṛte̍ |
du̱ṣkṛte̍ vi̱dyuta̍ṃ devahe̱tim || 23 ||

yadye̱yatha̍ dvi̱padī̱ catu̍ṣpadī kṛtyā̱kṛtā̱ saṃbhṛ̍tā vi̱śvarū̍pā |
seto̱3ṣṭāpa̍dī bhū̱tvā puna̱: pare̍hi ducchune || 24 ||

a̱bhya̍ktāktā̱ sva’raṃkṛtā̱ sarva̱ṃ bhara̍ntī duri̱taṃ pare̍hi |
jā̱nī̱hi kṛ̍tye ka̱rtāra̍ṃ duhi̱teva̍ pi̱tara̱ṃ svam || 25 ||

pare̍hi kṛtye̱ mā ti̍ṣṭho vi̱ddhasye̍va pa̱daṃ na̍ya |
mṛ̱gaḥ sa mṛ̍ga̱yustvaṃ na tvā̱ nika̍rtumarhati || 26 ||

u̱ta ha̍nti pūrvā̱sinaṃ pratyā̱dāyāpa̍ra̱ iṣvā̍ |
u̱ta pūrva̍sya nighna̱to ni ha̱ntyapa̍ra̱: prati̍ || 27 ||

e̱taddhi śṛ̱ṇu me̱ vaco’the̍hi̱ yata̍ e̱yatha̍ |
yastvā̍ ca̱kāra̱ taṃ prati̍ || 28 ||

a̱nā̱go̱ha̱tyā vai bhī̱mā kṛ̍tye̱ mā no̱ gāmaśva̱ṃ puru̍ṣaṃ vadhīḥ |
yatra̍ya̱trāsi̱ nihi̍tā̱ tata̱stvotthā̍payāmasi pa̱rṇāllaghī̍yasī bhava || 29 ||

yadi̱ stha tama̱sāvṛ̍tā̱ jāle̍nā̱bhihi̍tā iva |
sarvā̍: sa̱ṃlupye̱taḥ kṛ̱tyāḥ puna̍: ka̱rtre pra hi̍ṇmasi || 30 ||

kṛ̱tyā̱kṛto̍ vala̱gino̍​’bhiniṣkā̱riṇa̍: pra̱jām |
mṛ̱ṇī̱hi kṛ̍tye̱ mocchi̍ṣo̱’mūnkṛ̍tyā̱kṛto̍ jahi || 31 ||

yathā̱ sūryo̍ mu̱cyate̱ tama̍sa̱spari̱ rātri̱ṃ jahā̍tyu̱ṣasa̍śca ke̱tūn |
e̱vāhaṃ sarva̍ṃ durbhū̱taṃ kartra̍ṃ kṛtyā̱kṛtā̍ kṛ̱taṃ ha̱stīva̱ rajo̍ duri̱taṃ ja̍hāmi || 32 ||

Found a Mistake or Error? Report it Now

Sri Pratyangira Suktam (Atharva Vedoktam) PDF

Download Sri Pratyangira Suktam (Atharva Vedoktam) PDF

Sri Pratyangira Suktam (Atharva Vedoktam) PDF

Leave a Comment

Join WhatsApp Channel Download App