Download HinduNidhi App
Sai Baba

श्री सायिनाथ अष्टकम्

Sri Sainath Ashtakam Hindi

Sai BabaAshtakam (अष्टकम निधि)हिन्दी
Share This

|| अष्टकम् ||

पत्रिग्राम समुद्भूतं द्वारकामायि वासिनं
भक्ताभीष्टप्रदं देवं सायिनाथं नमाम्यहम् ॥

महोन्नत कुलेजातं क्षीराम्बुधि समे शुभे
द्विजराजं तमोघ्नं तं सायिनाथं नमाम्यहम् ॥

जगदुद्धारणार्थं यो नररूपधरो विभुः
योगिनं च महात्मानं सायिनाथं नमाम्यहम् ॥

साक्षात्कारे जये लाभे स्वात्मारामो गुरोर्मुखात्
निर्मलं मम गात्रं च सायिनाथं नमाम्यहम् ॥

यस्य दर्शन मात्रेण नश्यन्ति व्याधि कोटयः
सर्वे पापाः प्रणश्यन्ति सायिनाथं नमाम्यहम् ॥

नरसिंहादि शिष्याणां ददौ योऽनुग्रहं गुरुः
भवबन्धापहर्तारं सायिनाथं नमाम्यहम् ॥

धनाढ्यान् च दरिद्रान्यः समदृष्ट्येव पश्यति
करुणासागरं देवं सायिनाथं नमाम्यहम् ॥

समाधिस्थोपि यो भक्त्या समतीर्थार्थदानतः
अचिन्त्य महिमानन्तं सायिनाथं नमाम्यहम् ॥

|| इथी श्री सायिनाथ अष्टकम् ||

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री सायिनाथ अष्टकम् PDF

श्री सायिनाथ अष्टकम् PDF

Leave a Comment