Misc

श्री उमा अष्टोत्तरशतनाम स्तोत्रम्

Sri Uma Ashtottara Shatanama Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री उमा अष्टोत्तरशतनाम स्तोत्रम् ||

उमा कात्यायनी गौरी काली हैमवतीश्वरी ।
शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ १ ॥

अपर्णा पार्वती दुर्गा मृडानी चण्डिकाऽम्बिका ।
आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥ २ ॥

स्कन्दामाता दयाशीला भक्तरक्षा च सुन्दरी ।
भक्तवश्या च लावण्यनिधिस्सर्वसुखप्रदा ॥ ३ ॥

महादेवी भक्तमनोह्लादिनी कठिनस्तनी ।
कमलाक्षी दयासारा कामाक्षी नित्ययौवना ॥ ४ ॥

सर्वसम्पत्प्रदा कान्ता सर्वसंमोहिनी मही ।
शुभप्रिया कम्बुकण्ठी कल्याणी कमलप्रिया ॥ ५ ॥

सर्वेश्वरी च कलशहस्ता विष्णुसहोदरी ।
वीणावादप्रिया सर्वदेवसम्पूजिताङ्घ्रिका ॥ ६ ॥

कदम्बारण्यनिलया विन्ध्याचलनिवासिनी ।
हरप्रिया कामकोटिपीठस्था वाञ्छितार्थदा ॥ ७ ॥

श्यामाङ्गा चन्द्रवदना सर्ववेदस्वरूपिणी ।
सर्वशास्त्रस्वरूपा च सर्वदेशमयी तथा ॥ ८ ॥

पुरुहूतस्तुता देवी सर्ववेद्या गुणप्रिया ।
पुण्यस्वरूपिणी वेद्या पुरुहूतस्वरूपिणी ॥ ९ ॥

पुण्योदया निराधारा शुनासीरादिपूजिता ।
नित्यपूर्णा मनोगम्या निर्मलाऽऽनन्दपूरिता ॥ १० ॥

वागीश्वरी नीतिमती मञ्जुला मङ्गलप्रदा ।
वाग्मिनी वञ्जुला वन्द्या वयोऽवस्थाविवर्जिता ॥ ११ ॥

वाचस्पति-र्महालक्ष्मी-र्महामङ्गलनायिका ।
सिंहासनमयी सृष्टिस्थितिसंहारकारिणी ॥ १२ ॥

महायज्ञा नेत्ररूपा सावित्री ज्ञानरूपिणी ।
वररूपधरा योगा मनोवाचामगोचरा ॥ १३ ॥

दयारूपा च कालज्ञा शिवधर्मपरायणा ।
वज्रशक्तिधरा चैव सूक्ष्माङ्गी प्राणधारिणी ॥ १४ ॥

हिमशैलकुमारी च शरणागतरक्षिणी ।
सर्वागमस्वरूपा च दक्षिणा शङ्करप्रिया ॥ १५ ॥

दयाधारा महानागधारिणी त्रिपुरभैरवी ।
नवीनचन्द्रमश्चूडप्रिया त्रिपुरसुन्दरी ॥ १६ ॥

इति श्रीउमाऽष्टोत्तरशतनाम स्तोत्रं ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री उमा अष्टोत्तरशतनाम स्तोत्रम् PDF

Download श्री उमा अष्टोत्तरशतनाम स्तोत्रम् PDF

श्री उमा अष्टोत्तरशतनाम स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App