Misc

श्री उमा अष्टोत्तरशतनामावली

Sri Uma Ashtottara Shatanamavali Sanskrit

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री उमा अष्टोत्तरशतनामावली ||

ओं उमायै नमः ।
ओं कात्यायन्यै नमः ।
ओं गौर्यै नमः ।
ओं काल्यै नमः ।
ओं हैमवत्यै नमः ।
ओं ईश्वर्यै नमः ।
ओं शिवायै नमः ।
ओं भवान्यै नमः ।
ओं रुद्राण्यै नमः । ९

ओं शर्वाण्यै नमः ।
ओं सर्वमङ्गलायै नमः ।
ओं अपर्णायै नमः ।
ओं पार्वत्यै नमः ।
ओं दुर्गायै नमः ।
ओं मृडान्यै नमः ।
ओं चण्डिकायै नमः ।
ओं अम्बिकायै नमः ।
ओं आर्यायै नमः । १८

ओं दाक्षायण्यै नमः ।
ओं गिरिजायै नमः ।
ओं मेनकात्मजायै नमः ।
ओं स्कन्दामात्रे नमः ।
ओं दयाशीलायै नमः ।
ओं सुन्दर्यै नमः ।
ओं भक्तरक्षकायै नमः ।
ओं भक्तवश्यायै नमः ।
ओं लावण्यनिधये नमः । २७

ओं सर्वसुखप्रदायै नमः ।
ओं महादेव्यै नमः ।
ओं भक्तमनोह्लादिन्यै नमः ।
ओं कठिनस्तन्यै नमः ।
ओं कमलाक्ष्यै नमः ।
ओं दयासारायै नमः ।
ओं कामाक्ष्यै नमः ।
ओं नित्ययौवनायै नमः ।
ओं सर्वसम्पत्प्रदायै नमः । ३६

ओं कान्तायै नमः ।
ओं सर्वसम्मोहिन्यै नमः ।
ओं मह्यै नमः ।
ओं शुभप्रियायै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं कल्याण्यै नमः ।
ओं कमलप्रियायै नमः ।
ओं सर्वेश्वर्यै नमः ।
ओं कलशहस्तायै नमः । ४५

ओं विष्णुसहोदर्यै नमः ।
ओं वीणावादप्रियायै नमः ।
ओं सर्वदेवसम्पूजिताङ्घ्रिकायै नमः ।
ओं कदम्बारण्यनिलयायै नमः ।
ओं विन्ध्याचलनिवासिन्यै नमः ।
ओं हरप्रियायै नमः ।
ओं कामकोटिपीठस्थायै नमः ।
ओं वाञ्छितार्थदायै नमः ।
ओं श्यामाङ्गायै नमः । ५४

ओं चन्द्रवदनायै नमः ।
ओं सर्ववेदस्वरूपिण्यै नमः ।
ओं सर्वशास्त्रस्वरूपायै नमः ।
ओं सर्वदेवमय्यै नमः ।
ओं पुरुहूतस्तुतायै नमः ।
ओं देव्यै नमः ।
ओं सर्ववेद्यायै नमः ।
ओं गुणप्रियायै नमः ।
ओं पुण्यस्वरूपिण्यै नमः । ६३

ओं वेद्यायै नमः ।
ओं पुरुहूतस्वरूपिण्यै नमः ।
ओं पुण्योदयायै नमः ।
ओं निराधारायै नमः ।
ओं शुनासीरादिपूजितायै नमः ।
ओं नित्यपूर्णायै नमः ।
ओं मनोगम्यायै नमः ।
ओं निर्मलायै नमः ।
ओं आनन्दपूरितायै नमः । ७२

ओं वागीश्वर्यै नमः ।
ओं नीतिमत्यै नमः ।
ओं मञ्जुलायै नमः ।
ओं मङ्गलप्रदायै नमः ।
ओं वाग्मिन्यै नमः ।
ओं वञ्जुलायै नमः ।
ओं वन्द्यायै नमः ।
ओं वयोऽवस्थाविवर्जितायै नमः ।
ओं वाचस्पत्यै नमः । ८१

ओं महालक्ष्म्यै नमः ।
ओं महामङ्गलनायिकायै नमः ।
ओं सिंहासनमय्यै नमः ।
ओं सृष्टिस्थितिसंहारकारिण्यै नमः ।
ओं महायज्ञायै नमः ।
ओं नेत्ररूपायै नमः ।
ओं सावित्र्यै नमः ।
ओं ज्ञानरूपिण्यै नमः ।
ओं वररूपधरायै नमः । ९०

ओं योगायै नमः ।
ओं मनोवाचामगोचरायै नमः ।
ओं दयारूपायै नमः ।
ओं कालज्ञायै नमः ।
ओं शिवधर्मपरायणायै नमः ।
ओं वज्रशक्तिधरायै नमः ।
ओं सूक्ष्माङ्ग्यै नमः ।
ओं प्राणधारिण्यै नमः ।
ओं हिमशैलकुमार्यै नमः । ९९

ओं शरणागतरक्षिण्यै नमः ।
ओं सर्वागमस्वरूपायै नमः ।
ओं दक्षिणायै नमः ।
ओं शङ्करप्रियायै नमः ।
ओं दयाधारायै नमः ।
ओं महानागधारिण्यै नमः ।
ओं त्रिपुरभैरव्यै नमः ।
ओं नवीनचन्द्रमश्चूडप्रियायै नमः ।
ओं त्रिपुरसुन्दर्यै नमः । १०८

Found a Mistake or Error? Report it Now

श्री उमा अष्टोत्तरशतनामावली PDF

Download श्री उमा अष्टोत्तरशतनामावली PDF

श्री उमा अष्टोत्तरशतनामावली PDF

Leave a Comment

Join WhatsApp Channel Download App