श्रीश्वेतारण्यस्तुतिः
|| श्रीश्वेतारण्यस्तुतिः || श्रीमत्कीर्तिपवित्रितत्रिजगतश्चेतस्य रक्षाच्छला(जगतः श्वेतस्य) च्छ्वेतारण्यपुरे चिराय विहरन् देवो विभूत्यै भुवः । सत्यज्ञानसुधैकमूर्तिरखिलानर्थान् कृतान्तद्विषन् दाता मे भवतादपारकरुणापीयूषपाथोनिधिः ॥ १॥ श्रीमानद्भुतसत्कवित्वपदवीनित्याध्वनीनो वशी यो जागर्ति जगत्प्रकाशमहिमा वीरः प्रकाशेश्वरः । तस्य श्रीरविवर्मदेवनृपतेर्वाचा कृतान्तद्रुहः श्वेतारण्यविहारिणो भगवतः सेवाक्रमो वक्ष्यते ॥ २॥ जय जय जगदेकनाथ जनिमरणजलधितरणपोतायमानकरुणाकटाक्षलेश निशाकरकलापीड विशालतरभक्तिनिरतिशयश्वेतमानमानसश्वेतमुनिजीवितजीवातुलतापल्लवस्य निशातशूलविदारितकृतान्तभुजान्तरालस्य भगवतः परक्रोडपुरे परिक्रीडमानस्य चरणसरसिजयुगलमगलितादरमनुदिनमुपासे उदयशैलशिखरमधिरुक्षत्युपचिततमःपटलपाटनोद्वेगिनि उद्वेलवियोगवेदनाकलुषितचक्रवाकमहिलाचक्रवालसम्प्रेक्ष्यमाणोदये भगवति दिवाकरे सपद्युज्जृम्भमाणप्राभातिकमहितमङ्गलशङ्खध्वनिश्रवणविद्राणनिद्राविशेषसमधिकमनःप्रसादः समुत्थाय समाहितात्मा…