|| सूर्याष्टकम् २ ||
श्रीगणेशाय नमः ।
प्रभाते यस्मिन्नभ्युदितसमये कर्मसु नृणां
प्रवर्तेद्वै चेतो गतिरपि च शीतापहरणम् ।
गतो मैत्र्यं पृथ्वीसुरकुलपतेर्यश्च तमहं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ १॥
त्रिनेत्रोऽप्यञ्जल्या सुरमुकुटसंवृष्टचरणे
बलिं नीत्वा नित्यं स्तुतिमुदितकालास्तसमये ।
निधानं यस्यायं कुरुत इति धाम्नामधिपति
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ २॥
मृगाङ्के मूर्तित्वं ह्यमरगण भर्ताकृत इति
नृणां वर्त्मात्मात्मोक्षिणितविदुषां यश्च यजताम् ।
क्रतुर्लोकानां यो लयभरभवेषुप्रभुरयं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ३॥
दिशः खं कालो भूरुदधिरचलं चाक्षुषमिदं
विभागो येनायं निखिलमहसा दीपयति तान् ।
स्वयं शुद्धं संविन्निरतिशयमानन्दमजरं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ४॥
वृषात्पञ्चस्वेत्यौढयति दिनमानन्दगमनस्-
तथा वृद्धिं रात्रैः प्रकटयति कीटाज्जवगतिः ।
तुले मेषे यातो रचयति समानं दिननिशं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ५॥
वहन्ते यं ह्यश्वा अरुणविनि युक्ताः प्रमुदितास्-
त्रयीरूपं साक्षाद्दधति च रथं मुक्तिसदनम् ।
नजीवानां यं वै विषयति मनो वागवसरो
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ६॥
तथा ब्रह्मा नित्यं मुनिजनयुता यस्य पुरतश्-
चलन्ते नृत्यन्तोऽयुतमुत रसेनानुगुणितम् ।
निबध्नन्ती नागा रथमपि च नागायुतबला
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ७॥
प्रभाते ब्रह्माणं शिवतनुभृतं मध्यदिवसे
तथा सायं विष्णुं जगति हितकारी सुखकरम् ।
सदा तेजोराशिं त्रिविवमथ पापौघशमनं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ८॥
मतं शास्त्राणां यत्तदनु रघुनाथेन रचितं
शुभं चुंराग्रामे तिमिरहरसूर्याष्टकमिदम् ।
त्रिसन्ध्यायां नित्यं पठति मनुजोऽनन्यगतिमांश्-
चतुर्वर्गप्राप्तौ प्रभवति सदा तस्य विजयम् ॥ ९॥
नन्देन्द्वङ्क्क्षितावब्दे (१९१९) मार्गमासे शुभे दले ।
सूर्याष्टकमिदं प्रोक्तं दशम्यां रविवासरे ॥ १०॥
इति श्रीपण्डितरघुनाथशर्मणा विरचितं श्रीसूर्याष्टकं सम्पूर्णम् ।
Read in More Languages:- sanskritश्रीसूर्याष्टकम्
- hindiश्री सूर्य मण्डलाष्टकम्
- tamilசூர்யசதகம்
- teluguసూర్య అష్టకం
- punjabiਸੂਰ੍ਯਾਸ਼੍ਟਕਮ੍
- odiaଶ୍ରୀ ସୂର୍ୟାଷ୍ଟକମ୍
- gujaratiસૂર્યાષ્ટકમ્
- kannadaಶ್ರೀ ಸೂರ್ಯಾಷ್ಟಕಮ್
- bengaliশ্রী সূর্য়াষ্টকম্
Found a Mistake or Error? Report it Now