|| तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं नरसिंहपुराणे ||
वागुवाच
स्तोत्रेणानेन विप्रेन्द्र स्तुहि नारायणं प्रभुम् ।
नान्यथा सर्वतीर्थानां फलं प्राप्स्यसि सुव्रत ॥ १॥
मार्कण्डेय उवाच
तदेवाख्याहि भगवन् स्तोत्रं तीर्थफलप्रदम् ।
येन जप्तेन सकलं तीर्थस्नानफलं लभेत् ॥ २॥
वागुवाच
जय जय देवदेव जय माधव केशव ।
जय पद्मपलाशाक्ष जय गोविन्द गोपते ॥ ३॥
जय जय पद्मनाभ जय वैकुण्ठ वामन ।
जय पद्म हृषीकेश जय दामोदराच्युत ॥ ४॥
जय पद्मेश्वरानन्त जय लोकगुरो जय ।
जय शङ्खगदापाणे जय भूधरसूकर ॥ ५॥
जय यज्ञेश वाराह जय भूधर भूमिप ।
जय योगेश योगज्ञ जय योगप्रवर्त्तक ॥ ६॥
जय योगप्रवर्तक जय धर्मप्रवर्त्तक ।
कृतप्रिय जय जय यज्ञेश यज्ञाङ्ग जय ॥ ७॥
जय वन्दितसद्द्विज जय नारदसिद्धिद ।
जय पुण्यवतां गेह जय वैदिकभाजन ॥ ८॥
जय जय चतुर्भुज श्री जयदेव जय दैत्यभयावह ।
जय सर्वज्ञ सर्वात्मन् जय शंकर शाश्वत ॥ ९॥
जय विष्णो महादेव जय नित्यमधोक्षज ।
प्रसादं कुरु देवेश दर्शयाद्य स्वकां तनुम् ॥ १०।
- teluguGovinda Namalu Telugu – శ్రీ గోవింద నామాలు
- sanskritश्रीविष्णुपूजास्तोत्रम्
- sanskritमत्स्यस्तोत्रम्
- sanskritविष्णुलहरी (करुणालहरी)
- sanskritप्रहलाद कृत नृसिंह स्तोत्र
- sanskritश्री लक्ष्मी नरसिंह करावलंबा स्तोत्रम
- hindiलक्ष्मी नरसिंह करावलंबा स्तोत्रम लाभ सहित
- hindiश्री हरि स्तोत्रम्
- malayalamവിഷ്ണു പഞ്ചക സ്തോത്രം
- teluguవిష్ణు పంచక స్తోత్రం
- tamilவிஷ்ணு பஞ்சக ஸ்தோத்திரம்
- kannadaವಿಷ್ಣು ಪಂಚಕ ಸ್ತೋತ್ರ
- hindiविष्णु पंचक स्तोत्र
- teluguఅపమార్జన స్తోత్రం
Found a Mistake or Error? Report it Now