वक्रतुंड स्तुति PDF

वक्रतुंड स्तुति PDF

Download PDF of Vakratunda Stuti Hindi

MiscStuti (स्तुति संग्रह)हिन्दी

|| वक्रतुंड स्तुति || सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् । अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥ अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् । जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥ अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् । अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् । अहङ्कारधारं तमोमात्रसंस्थं नमामः...

READ WITHOUT DOWNLOAD
वक्रतुंड स्तुति
Share This
वक्रतुंड स्तुति PDF
Download this PDF