Misc

श्री शिव स्तोत्रम् (वरुण कृतम्)

Varuna Krita Shiva Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री शिव स्तोत्रम् (वरुण कृतम्) ||

कल्याणशैलपरिकल्पितकार्मुकाय
मौर्वीकृताखिलमहोरगनायकाय ।
पृथ्वीरधाय कमलापतिसायकाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ १ ॥

भक्तार्तिभञ्जन पराय परात्पराय
कालाभ्रकान्ति गरलाङ्कितकन्धराय ।
भूतेश्वराय भुवनत्रयकारणाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ २ ॥

भूदारमूर्ति परिमृग्य पदाम्बुजाय
हंसाब्जसम्भवसुदूर सुमस्तकाय ।
ज्योतिर्मय स्फुरितदिव्यवपुर्धराय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ३ ॥

कादम्बकानननिवास कुतूहलाय
कान्तार्धभाग कमनीयकलेबराय ।
कालान्तकाय करुणामृतसागराय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ४ ॥

विश्वेश्वराय विबुधेश्वरपूजिताय
विद्याविशिष्टविदितात्म सुवैभवाय ।
विद्याप्रदाय विमलेन्द्रविमानगाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ५ ॥

सम्पत्प्रदाय सकलागम मस्तकेषु
सङ्घोषितात्म विभवाय नमश्शिवाय ।
सर्वात्मने सकलदुःखसमूलहन्त्रे
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ६ ॥

गङ्गाधराय गरुडध्वजवन्दिताय
गण्डस्फुरद्भुजगमण्डलमण्डिताय ।
गन्धर्व किन्नर सुगीतगुणात्मकाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ७ ॥

साणिं प्रगृह्य मलयध्वजभूपपुत्र्याः
पाण्ड्येश्वरस्स्वयमभूत्परमेश्वरो यः ।
तस्मै जगत्प्रथितसुन्दरपाण्ड्यनाम्ने
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ८ ॥

गीर्वाणदेशिकगिरामपि दूरगं य-
द्वक्तुं महत्त्वमिह को भवतः प्रवीणः ।
शम्भो क्षमस्व भगवच्चरणारविन्द-
भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश ॥ ९ ॥

इति श्रीहालास्यमाहात्म्ये वरुणकृत शिवस्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री शिव स्तोत्रम् (वरुण कृतम्) PDF

Download श्री शिव स्तोत्रम् (वरुण कृतम्) PDF

श्री शिव स्तोत्रम् (वरुण कृतम्) PDF

Leave a Comment

Join WhatsApp Channel Download App