श्री विष्णोः षोडशनाम स्तोत्रम् PDF संस्कृत

Download PDF of Vishnu Shodasa Nama Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री विष्णोः षोडशनाम स्तोत्रम् || औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् । शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ १ ॥ युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् । नारायणं तनुत्यागे श्रीधरं प्रियसङ्गमे ॥ २ ॥ दुस्स्वप्ने स्मर गोविन्दं सङ्कटे मधुसूदनम् । कानने नारसिंहं च पावके जलशायिनम् ॥ ३ ॥ जलमध्ये वराहं च पर्वते रघुनन्दनम् ।...

READ WITHOUT DOWNLOAD
श्री विष्णोः षोडशनाम स्तोत्रम्
Share This
Download this PDF