Misc

श्री विठ्ठल हृदयम्

Viththala Hridayam Sanskrit

MiscHridayam (हृदयम् संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री विठ्ठल हृदयम् ||

श्रीपार्वत्युवाच ।

महाशम्भो देवदेव भक्तानुग्रहकारक ।
श्रीविठ्ठलारव्यं हृदयं तन्मे ब्रूहि सदाशिव ॥ १॥

श्रीशङ्कर उवाच ।

श‍ृणु देवि महादेवि पार्वति प्राणवल्लभे ।
गुह्याद्गुयतरं श्रेष्ठं नास्ति गुह्यमतः परम् ॥ २॥

जीवस्य जीवनं साक्षात्प्राणिनां प्राण उच्यते ।
योगिनां हि महागम्यं पाण्डुरङ्गाभिधानकम् ॥ ३॥

अद्यापि महिमा तस्य सर्वथा ज्ञायते न हि ।
नित्यनूतनतत्क्षेत्रस्योपमा नास्ति निश्चितम् ॥ ४॥

मुखं कञ्जेन तुलितं पद्मपत्रसमेक्षणम् ।
कथं साम्यं भवेद्देवि ह्यन्तरं महदन्तरम् ॥ ५॥

गजैरावतयोश्चैव अश्वोच्चैःश्रवसोस्तथा ।
स्पर्शपाषाणायोश्चैव ह्यन्तरं महदन्तरम् ॥ ६॥

काश्याः शतगुण श्रेष्ठं द्वारवत्या द्विलक्षयोः ।
एवं सर्वाणि तीर्थानि कलां नार्हन्ति कानिचित् ॥ ७॥

तीर्थं क्षेत्रं दैवतं च मन्त्रः स्तोत्रं महाद्भुतम् ।
एतत्सर्वं यथाशक्त्या वर्णयामि मम प्रिये ॥ ८॥

एकदा क्षीरसंस्थाने देवदेवं जगद्गुरुम् ।
गतोऽहं पादपूजार्थं सुरेन्न्द्रब्राह्यणैः सह ॥ ९॥

शेषनारदपक्षीन्द्रैर्लक्ष्मीकान्तं गणैः सह ।
प्रणम्य परमात्मानं तमुवाच चतुर्मुखः ॥ १०॥

ब्रह्मोवाच ।

महाविष्णो जगन्नाथ सर्वविश्वगुहाशय ।
तव यच्च प्रियं देव संस्थानं ब्रूहि केशव ॥ ११॥

श्रीभगवानुवाच ।

श‍ृणु ब्रह्मन् महाशम्भो अधिष्ठानं ममालयम् ।
पाण्डुरङ्गमिति ख्यातं न साम्यं भुवनत्रये ॥ ११॥

पाण्डुरङ्गं च वैकुण्ठं तुलयित्वा मयाऽधुना ।
पाण्डुरङ्गं गुरुं मत्वा पूर्णत्वेनास्थितोऽस्म्यहम् ॥ १३॥

नाहं तिष्ठामि क्षीराब्धौ नास्मि सूर्येन्दुमण्डले ।
मन्नामकर्तिनस्थाने तत्र तिष्ठामि शङ्कर ॥ १४॥

कार्यकारणकर्तृत्वे सम्भवक्षेत्रमुच्यते ।
तादृशं नास्ति तत्क्षेत्रं यत्र तिष्ठामि सर्वदा ॥ १५॥

सुखे सञ्जयति ब्रह्म ब्रह्मबीजं प्रशस्यते ।
बीजेन व्यज्यते बिन्दुर्बिन्दोर्नादः प्रकीर्तितः ॥ १६॥

आहतोऽनाहतश्चेति द्विधा नादस्तु विद्यते ।
ओङ्कारोऽनाहतो मूर्तिराहतो नामकीर्तनम् ॥ १७॥

बिन्दुनादात्मकं क्षेत्रं नादोऽव्यक्तः प्रदृश्यते ।
यत्र सङ्कीर्तनेनैव साक्षाद्ब्रह्ममयो भवेत् ॥ १८॥

कीदृशं धृतवान् रूपमित्याह परमेश्वरः ।
इष्टिकायां समपदं तत्त्वमस्यादिलक्षपाम् ॥ १९॥

कटिविन्यस्तहस्ताब्जं प्रणवाकृतिसौरसम् ।
ऊर्ध्वबीजसमाख्यातं पूर्णेन्दुमुखमण्डनम् ॥ २०॥

सर्वभूषणशोभाढ्यमीदृशं मोक्षदं नृणाम् ।
अज्ञानजनबोधार्थं तिष्ठामीह जनार्दनः ॥ २१॥

विठ्ठलः परमो देवस्त्रयीरूपेण तिष्ठति ।
तीर्थं क्षेत्रं तथा देवो ब्रह्म ब्रह्मविदां वर ॥ २२॥

गुह्याद्गुह्यतरं देवं क्षेत्राणां क्षेत्रमुत्तमम् ।
चन्द्रभागावरं तीर्थं न भूतं न भविष्यति ॥ २३॥

इति श्रुत्वा रमेशस्य वचनं परमामृतम् ।
ब्रह्मा नारदसंयुक्तो हृदयं कीर्तयन् ययौ ॥ २४॥

इदं विठ्ठलहृदयं सर्वदारिद्र्यनाशनम् ।
सकृत्पठनमात्रेण लभते परमं पदम् ॥ २५॥

ओमस्य हृदयमन्त्रस्य परब्रह्म ऋषिः स्मृतः ।
छन्दोऽनुष्टुप् प्रविख्यातो देवः श्रीविठ्ठलो महः ॥ २६॥

ॐ नमो बीजमाख्यातं श्रीं पातु शक्तिरीडिता ।
ॐ श्रीं क्लीं कीलकं यस्य वेधको देवविठ्ठलः ॥ २७॥

त्रिबीजैरङ्गुलिन्यासः षडङ्गानि ततः परम् ।
ध्यानादिकं महादिव्यं हृदयं हृदये स्मरेत् ॥ २८॥

ॐ अस्य श्रीविठ्ठलहृदयस्तोत्रमत्रस्य परब्रहा ऋषिः ।
अनुष्टुप् छन्दः । श्रीविठ्ठलः परमात्मा देवता । ॐ नम इति बीजम् ।
ॐ श्रीं शक्तिः । ॐ श्रीं क्लीं कीलकम् । ॐ श्रीं विठ्ठलो वेधकः ।
श्रीविठ्ठलप्रीत्यर्थं जपे विनियोगः ।
ॐ श्रीं क्लीं अङ्गुल्यादि- षडगन्यासः ॥

अथ ध्यानम्

ॐ श्रीं क्लीं प्रहसितमुखचन्द्रं प्रोल्लसत्पूर्णबिम्बं
प्रणमदभयहस्तं चारुनीलाम्बुदाभम् ।
समपदकमनीयं तत्त्वबोधावगम्यं
सदयवरददेवं विठ्ठलं तं नमामि ॥ २९॥

क्लीं श्रीं ॐ ॐ श्रीं क्लीम् ॥

पाण्डुरङ्गः शिखां पातु मूर्धानं पातु विठ्ठलः ।
मस्तकं माधवः पातु तिलकं पातु श्रीकरः ॥ ३०॥

भर्गः पातु भुवोर्मध्ये लोचने विष्णुरोजसा ।
दृष्टिं सुदर्शनः पातु श्रोत्रे पातु दिगम्बरः ॥ ३१॥

नासाग्रं सृष्टिसौन्दर्य ओष्ठौ पातु सुधार्णवः ।
दन्तान् दयानिधिः पातु जिह्वां मे वेदवल्लभः ॥ ३२॥

तालुदेशं हरिः पातु रसनां गोरसप्रियः ।
चिबुकं चिन्मयः पातु ग्रीवां मे गरुडध्वजः ॥ ३३॥

कण्ठं तु कम्बुकण्ठश्च स्कन्धौ पातु महाबलः ।
भुजौ गिरिधरः पातु बाहू मे मधुसूदनः ॥ ३४॥

कूर्परौ कृपयाविष्टः करौ मे कमलापतिः ।
अगुलीरच्युतः पातु नखानि नरकेसरी ॥ ३५॥

वक्षः श्रीलाञ्छनः पातु स्तनौ मे स्तनलालसः ।
हृदयं श्रीहृषीकेश उदरं परमामृतः ॥ ३६॥

नाभिं मे पद्मनाभश्च कुक्षिं ब्रहयाडनायकः ।
कटिं पातु कटिकरो जघनं तु जनार्दनः ॥ ३७॥

शिश्नं पातु स्मराधीशो वृषणे वृषभः पतिः ।
गुह्यं गुह्यतरः पातु ऊरू पातूरुविक्रमः ॥ ३८॥

जानू पातु जगन्नाथो जङ्घे मे मनमोहनः ।
गुल्फौ पातु गणाधीशः पादौ पातु त्रिविक्रमः ॥ ३९॥

शरीरं चाखिलं पातु नरनारायणो हरिः ।
अग्रे ह्यग्रतरः पातु दक्षिणे दक्षकप्रियः ॥ ४०॥

पृष्ठे पुष्टिकरः पातु वामे मे वासवप्रभुः ।
पूर्वे पूर्वापरः पातु आग्नेय्यां चाग्निरक्षकः ॥ ४१॥

दक्षिणे दीक्षितार्थश्च नैरृत्यामृतुनायकः ।
पश्चिमे वरुणाधीशो वायव्ये वातजापतिः ॥ ४२॥

उत्तरे धृतखड्गश्च ईशान्ये पातु ईश्वरः ।
उपरिष्टात्तु भगवानन्तरिक्षे चिदम्बरः ॥ ४३॥

भूतले धरणीनाथः पाताले कूर्मनायकः ।
स्वर्गे पातु सुरेद्रेन्द्रो ब्रह्माण्डे ब्रह्मणस्पतिः ॥ ४४॥

अटव्यां नृहरिः पातु जीवने विश्वजीवनः ।
मार्गे पातु मनोगम्यः स्थाने पातु स्थिरासनः ॥ ४५॥

सबाह्याभ्यन्तरं पातु पुण्डरीकवरप्रियः ।
विष्णुर्मे विषयान् पातु वासनाः पातु वामनः ॥ ४६॥

कर्ता कर्मेन्द्रियं पातु ज्ञाता ज्ञानेन्द्रियं सदा ।
प्राणान् पातु प्राणनाथ आत्मारामो मनादिषु ॥ ४७॥

जागतिं मे जगद्ब्रह्म स्वप्नं पातु सुतेजकः ।
सुषुप्तिं मे समाधीशस्तुर्यां पातु मुनिप्रियः ॥ ४८॥

भार्यां पातु रमाकान्तः पुत्रान्पातु प्रजानिधिः ।
कन्यां मे करुणानाथो बान्धवान्भक्तवत्सलः ॥ ४९॥

धनं पातु धनाध्यक्षो धान्यं विश्वकुटुम्बकः ।
पशून्मे पालकः पातु विद्यां पातु कलानिधिः ॥ ५०॥

वाचस्पतिः पातु वादे सभायां विश्वमोहनः ।
कामक्रोधोद्भवात्पातु पूर्णकामो मनोरमः ॥ ५१॥

वस्त्रं रत्नं भूषणं च नाम रूपं कुलं गहम् ।
सर्वं सर्वात्मकः पातु शुद्धब्रह्मपरात्परः ॥ ५२॥

क्ली श्रीं ॐ ॐ श्री क्लीम् ।

विष्टलं मूर्ध्नि विन्यस्य ललाटे श्रीकरं न्यसेत् ।
पाण्डुरङ्गं भ्रुवोर्मध्ये नेत्रयोर्व्यापकं न्यसेत् ॥ ५३॥

कर्णयोर्निगमार्थं च गल्लयोर्वल्लभं न्यसेत् ।
नासिकायां न्यसेत्कृष्णं मुखे वै माधवं न्यसेत् ॥ ५४॥

ओष्ठयोर्मुरलीकान्तं दन्तपङ्क्त्यां सुहासकम् ।
रसनायां रसाधीशं जिह्वारग्रे कीर्तनं न्यसेत् ॥ ५५॥

कण्ठे न्यसेन्महाविष्णुं स्कन्धयोः कमलापतिम् ।
बाह्वोर्बलानुजं न्यस्य करे चक्रधरं न्यसेत् ॥ ५६॥

पाणितले पद्मधरं कराग्रे वरदाभयम् ।
वक्षःस्थले वरेण्यं च हृदये श्रीहरिं न्यसेत् ॥ १ ७॥

उदरे विश्वभर्तारं नाभौ नाभिकरं न्यसेत् ।
कट्यां न्यसेत्क्रियातीतमूरौ तु उद्धवप्रियम् ॥ ५८॥

जानुद्वये न्यसेच्छक्तिं पादयोः पावनं न्यसेत् ।
सबाह्याभ्यन्तरं न्यस्य देवदेवं जगद्गुरुम् ॥ ५९॥

क्लीं श्रीं ॐ ॐ श्रीं क्लीम् ।

विष्ठलाय नमस्तुभ्यं नमो विज्ञानहेतवे ।
विष्णुजिष्णुस्वरूपाय श्रीविष्णवे नमो नमः ॥ ६०॥

नमः पुण्डरीकाक्षाय पूर्णबिम्बात्मभे नमः ।
नमस्ते पाण्डुरङ्गाय पावनाय नमो नमः ॥ ६१॥

नमः पूर्णप्रकाशाय नमस्ते पूर्णतेजसे ।
पूर्णैश्वर्यस्वरूपाय पूर्णज्ञानात्मने नमः ॥ ६२॥

सच्चिदानन्दकन्दाय नमोऽनन्तसुखात्मने ।
नमोऽनन्ताय शान्ताय श्रीरामाय नमो नुमः ॥ ६३॥

नमो ज्योतिःस्वरूपाय नमो ज्योतिर्मयात्मने ।
नमो ज्योतिःप्रकाशाय सर्वोत्कृष्टात्मने नमः ॥ ६४॥

ॐ नमोब्रह्मरूपाय नम ॐङ्कारमूर्तये ।
निर्विकल्पाय सत्याय शुद्धसत्त्वात्मने नमः ॥ ६५॥

महद्ब्रह्म नमस्तेऽस्तु सत्यसङ्कल्पहेतवे ।
नमः सृष्टिप्रकाशाय गुणसाम्यायते नमः ॥ ६६॥

ब्रह्मविष्णुमहेशाय नानावर्णात्मरूपिणे ।
सदोदिताय शुद्धाय गुणातीताय ते नमः ॥ ६७॥

नमः सहस्रनाम्ने च नमः सहस्ररूपिणे ।
नमः सहस्रवक्त्राय सहस्राक्षायते नमः ॥ ६८॥

केशवाय नमस्तुभ्यं नमो नारायणायच ।
माधवाय नमस्तेऽस्तु गोविन्दाय नमो नमः ॥ ६९॥

श्रीविष्णवे नमस्तुभ्यं मधुसूदनरूपिणे ।
त्रिविक्रम सुदीर्घाय वामनाय नमो नमः ॥ ७०॥

श्रीधराय नमस्तुभ्यं हृषीकेशाय ते नमः ।
नमस्ते पद्मनाभाय दामोदराय ते नमः ॥ ७१॥

नमस्ते सङ्कर्षणाय वासुदेवाय ते नमः ।
प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धायते नमः ॥ ७२॥

नमः पुरुषोत्तमायाधोक्षजाय ते नमो नमः ।
नमस्ते नारसिंहाय अच्युताय नमो नमः ॥ ७३॥

नमो जनार्दनायास्तूपेन्द्राय च नमो नमः ।
श्रीहरये नमस्तुभ्यं श्रीकृष्णाय नमो नमः ॥ ७४॥

नमः पण्ढरिनाथाय भीमातीरनिवासिने ।
नमो ऋषिप्रसन्नाय वरदाय नमो नमः ॥ ७५॥

इष्टिकारूढरूपाय समपादाय ते नमः ।
कटिविन्यस्तहस्ताय मुखब्रह्मात्मने नमः ॥ ७६॥

नमस्तीर्थस्वरूपाय क्षेत्ररूपात्मने नमः ।
नमोऽस्तु मूर्तिमूर्ताय त्रिमूर्तये नमो नमः ॥ ७७॥

नमस्ते बिन्दुतीर्थाय नमोऽमृतेश्वराय च ।
नमः पुष्करतीर्थाय चन्द्रभागाय ते नमः ॥ ७८॥

नमस्ते जानुदेवाय धीरावत्यै नमो नमः ।
नमस्ते पुण्डरीकाय भीमरथ्यै नमो नमः ॥ ७९॥

मुक्तिकेशप्रवराय वेणुवादात्मने नमः ।
नमस्तेऽनन्तपादाय द्विपदाय नमो नमः ॥ ८०॥

नमो गोवत्सपादाय गोपालाय नमो नमः ।
नमस्ते पद्मतीर्थाय नरनारायणात्मने ॥ ८१॥

नमस्ते पितृतीर्थाय लक्ष्मीतीर्थाय ते नमः ।
नमोऽस्तु शङ्खचक्राय गदापद्माय ते नमः ॥ ८२॥

नमोऽश्वत्थनृसिंहाय कुण्डलाख्यस्वरूपिणे ।
नमस्ते क्षेत्रपालाय महालिङ्गाय ते नमः ॥ ८३॥

नमस्ते रङ्गशालाय नमः कीर्तनरूपिणे ।
ममौ रुक्मिणिनाथाय महामूर्त्यै नमो नमः ॥ ८४॥

नमो वैकुण्ठनाथाय नमः क्षीराब्धिशायिने ।
सर्वब्रह्म नमस्तुभ्यमहम्ब्रह्मात्मने नमः ॥ ८५॥

नमो नमो नमस्तुभ्यं नमस्तेऽस्तु नमो नमः ।
क्लीं श्रीं ओम् ।
आद्यन्ते सम्पुटीकृत्य बीजैश्च प्राणवल्लभे ॥ ८६॥

अष्टोत्तरशतं मन्त्रान् हृदयं नमनैः सह ।
उरनन्यैः कीर्तितं यैश्च तेषामाज्ञां वहाम्यहम् ॥ ८७॥

यावद्यस्य यथा भावो यन्नामन्यासपूर्वकम् ।
तावदेव हि विज्ञानं गदितं मदनुग्रहात् ॥ ८८॥

श्रीशङ्कर उवाच ।

इत्युक्तं वासुदेत्रोक्तं गोप्याद्गोप्यतरं महत् ।
नित्यं सङ्कीर्तनं यस्य प्राप्तमुक्तिर्न संशयः ॥ ८९॥

इदं गुह्यं हि हृदयं विठ्ठलस्य महाद्भुतम् ।
श‍ृणुयाच्छ्रद्धया युक्तो वैकुण्ठे लभते रतिम् ॥ ९०॥

एवमुक्त्वा महादेवः पार्वतीमनुकम्पया ।
समाधिस्थोऽभवच्छभुः सुस्मितः कमलाननः ॥ ९१॥

इति विठ्ठलहृदयं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

श्री विठ्ठल हृदयम् PDF

Download श्री विठ्ठल हृदयम् PDF

श्री विठ्ठल हृदयम् PDF

Leave a Comment

Join WhatsApp Channel Download App