चंद्र अष्टोत्तर शत नामावलि PDF हिन्दी
Download PDF of 108 Names of Chandra Hindi
Misc ✦ Ashtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह) ✦ हिन्दी
चंद्र अष्टोत्तर शत नामावलि हिन्दी Lyrics
|| चंद्र अष्टोत्तर शत नामावलि ||
ॐ शशधराय नमः ।
ॐ चंद्राय नमः ।
ॐ ताराधीशाय नमः ।
ॐ निशाकराय नमः ।
ॐ सुधानिधये नमः ।
ॐ सदाराध्याय नमः ।
ॐ सत्पतये नमः ।
ॐ साधुपूजिताय नमः ।
ॐ जितेंद्रियाय नमः ॥ 10 ॥
ॐ जगद्योनये नमः ।
ॐ ज्योतिश्चक्रप्रवर्तकाय नमः ।
ॐ विकर्तनानुजाय नमः ।
ॐ वीराय नमः ।
ॐ विश्वेशाय नमः ।
ॐ विदुषांपतये नमः ।
ॐ दोषाकराय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ पुष्टिमते नमः ।
ॐ शिष्टपालकाय नमः ॥ 20 ॥
ॐ अष्टमूर्तिप्रियाय नमः ।
ॐ अनंताय नमः ।
ॐ कष्टदारुकुठारकाय नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ द्युचराय नमः ।
ॐ देवभोजनाय नमः ।
ॐ कलाधराय नमः ।
ॐ कालहेतवे नमः ।
ॐ कामकृते नमः ॥ 30 ॥
ॐ कामदायकाय नमः ।
ॐ मृत्युसंहारकाय नमः ।
ॐ अमर्त्याय नमः ।
ॐ नित्यानुष्ठानदायकाय नमः ।
ॐ क्षपाकराय नमः ।
ॐ क्षीणपापाय नमः ।
ॐ क्षयवृद्धिसमन्विताय नमः ।
ॐ जैवातृकाय नमः ।
ॐ शुचये नमः ।
ॐ शुभ्राय नमः ॥ 40 ॥
ॐ जयिने नमः ।
ॐ जयफलप्रदाय नमः ।
ॐ सुधामयाय नमः ।
ॐ सुरस्वामिने नमः ।
ॐ भक्तानामिष्टदायकाय नमः ।
ॐ भुक्तिदाय नमः ।
ॐ मुक्तिदाय नमः ।
ॐ भद्राय नमः ।
ॐ भक्तदारिद्र्यभंजकाय नमः ।
ॐ सामगानप्रियाय नमः ॥ 50 ॥
ॐ सर्वरक्षकाय नमः ।
ॐ सागरोद्भवाय नमः ।
ॐ भयांतकृते नमः ।
ॐ भक्तिगम्याय नमः ।
ॐ भवबंधविमोचकाय नमः ।
ॐ जगत्प्रकाशकिरणाय नमः ।
ॐ जगदानंदकारणाय नमः ।
ॐ निस्सपत्नाय नमः ।
ॐ निराहाराय नमः ।
ॐ निर्विकाराय नमः ॥ 60 ॥
ॐ निरामयाय नमः ।
ॐ भूच्छयाऽऽच्छादिताय नमः ।
ॐ भव्याय नमः ।
ॐ भुवनप्रतिपालकाय नमः ।
ॐ सकलार्तिहराय नमः ।
ॐ सौम्यजनकाय नमः ।
ॐ साधुवंदिताय नमः ।
ॐ सर्वागमज्ञाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सनकादिमुनिस्तुताय नमः ॥ 70 ॥
ॐ सितच्छत्रध्वजोपेताय नमः ।
ॐ सितांगाय नमः ।
ॐ सितभूषणाय नमः ।
ॐ श्वेतमाल्यांबरधराय नमः ।
ॐ श्वेतगंधानुलेपनाय नमः ।
ॐ दशाश्वरथसंरूढाय नमः ।
ॐ दंडपाणये नमः ।
ॐ धनुर्धराय नमः ।
ॐ कुंदपुष्पोज्ज्वलाकाराय नमः ।
ॐ नयनाब्जसमुद्भवाय नमः ॥ 80 ॥
ॐ आत्रेयगोत्रजाय नमः ।
ॐ अत्यंतविनयाय नमः ।
ॐ प्रियदायकाय नमः ।
ॐ करुणारससंपूर्णाय नमः ।
ॐ कर्कटप्रभवे नमः ।
ॐ अव्ययाय नमः ।
ॐ चतुरश्रासनारूढाय नमः ।
ॐ चतुराय नमः ।
ॐ दिव्यवाहनाय नमः ।
ॐ विवस्वन्मंडलाग्नेयवाससे नमः ॥ 90 ॥
ॐ वसुसमृद्धिदाय नमः ।
ॐ महेश्वरप्रियाय नमः ।
ॐ दांताय नमः ।
ॐ मेरुगोत्रप्रदक्षिणाय नमः ।
ॐ ग्रहमंडलमध्यस्थाय नमः ।
ॐ ग्रसितार्काय नमः ।
ॐ ग्रहाधिपाय नमः ।
ॐ द्विजराजाय नमः ।
ॐ द्युतिलकाय नमः ।
ॐ द्विभुजाय नमः ॥ 100 ॥
ॐ द्विजपूजिताय नमः ।
ॐ औदुंबरनगावासाय नमः ।
ॐ उदाराय नमः ।
ॐ रोहिणीपतये नमः ।
ॐ नित्योदयाय नमः ।
ॐ मुनिस्तुत्याय नमः ।
ॐ नित्यानंदफलप्रदाय नमः ।
ॐ सकलाह्लादनकराय नमः ॥ 108 ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowचंद्र अष्टोत्तर शत नामावलि
READ
चंद्र अष्टोत्तर शत नामावलि
on HinduNidhi Android App