Download HinduNidhi App
Shri Ganesh

श्री पंचरत्न गणपति स्तोत्र

Shri Panchratn Ganpati Stotram Hindi

Shri GaneshStotram (स्तोत्र संग्रह)हिन्दी
Share This

॥ स्तोत्र  ॥

मुदा करात्तमोदकं सदा विमुक्तिसाधकं,
कलाधरावतंसकं विलासिलोकरञ्जकम्।
अनायकैकनायकं विनाशितेभदैत्यकं,
नताशुभाशुनाशकं नमामि तं विनायकम्॥

नतेतरातिभीकरं नवोदितार्कभास्वरं,
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।
सुरेश्वरं निधीवरं गजेश्वरं गणेश्वरं महेश्वर,
तमाश्रये परात्परं निरन्तरम् ॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं,
दरेतरोदर वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं,
नमस्करं नमस्कृतां नमस्करोमि भास्वरम्॥

अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं,
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनंजयादिभूषणं,
कपोलदानवारणं भजे पुराणवारणम्॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज-
मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां,
तमेकदन्तमेव तं विचिन्तयामि संततम्॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं,
प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम्।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां,
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री पंचरत्न गणपति स्तोत्र  PDF

Download श्री पंचरत्न गणपति स्तोत्र  PDF

श्री पंचरत्न गणपति स्तोत्र  PDF

Leave a Comment