|| हनुमान नवरत्न पद्यमाला ||
श्रितजनपरिपालं रामकार्यानुकूलं
धृतशुभगुणजालं यातुतन्त्वार्तिमूलम् ।
स्मितमुखसुकपोलं पीतपाटीरचेलं
पतिनतिनुतिलोलं नौमि वातेशबालम् ॥ १॥
दिनकरसुतमित्रं पञ्चवक्त्रं त्रिनेत्रं
शिशुतनुकृतचित्रं रामकारुण्यपात्रम् ।
अशनिसदृशगात्रं सर्वकार्येषु जैत्रं
भवजलधिवहित्रं स्तौमि वायोः सुपुत्रम् ॥ २॥
मुखविजितशशाङ्कं चेतसा प्राप्तलङ्कं
गतनिशिचरशङ्कं क्षालितात्मीयपङ्कम् ।
नगकुसुमविटङ्कं त्यक्तशापाख्यशृङ्गं
रिपुहृदयलटङ्कं नौमि रामध्वजाङ्कम् ॥ ३॥
दशरथसुतदूतं सौरसास्योद्गगीतं
हतशशिरिपुसूतं तार्क्ष्यवेगातिपातम् ।
मितसगरजखातं मार्गिताशेषकेतं
नयनपथगसीतं भावये वातजातम् ॥ ४॥
निगदितसुखिरामं सान्त्वितैक्ष्वाकुवामं
कृतविपिनविरामं सर्वरक्षोऽतिभीमम् ।
रिपुकुलकलिकामं रावणाख्याब्जसोमं
मतरिपुबलसीमं चिन्तये तं निकामम् ॥ ५॥
निहतनिखिलशूरः पुच्छवह्निप्रचारः
द्रुतगतपरतीरः कीर्तिताशेषसारः ।
समसितमधुधारो जातपम्पावतारो
नतरघुकुलवीरः पातु वायोः कुमारः ॥ ६॥
कृतरघुपतितोषः प्राप्तसीताङ्गभूषः
कथितचरितशेषः प्रोक्तसीतोक्तभाषः ।
मिलितसखिहनूषः सेतुजाताभिलाषः
कृतनिजपरिपोषः पातु कीनाशवेषः ॥ ७॥
क्षपितबलिविपक्षो मुष्टिपातार्तरक्षः
रविजनपरिमोक्षो लक्ष्मणोद्धारदक्षः ।
हृतमृतिपरपक्षो जातसीतापरोक्षो
विरमितरणदीक्षः पातु मां पिङ्गलाक्षः ॥ ८॥
सुखितसुहृदनीकः पुष्पयानप्रतीकः
शमितभरतशोको दृष्टरामाभिषेकः ।
स्मृतपतिसुखिसेको रामभक्तप्रवेकः
पवनसुकृतपाकः पातु मां वायुतोकः ॥ ९॥
अष्टाश्रीकृतनवरत्नपद्ममालां
भक्त्या श्रीहनुमदुरःस्थले निबद्धाम् ।
सङ्गृह्य प्रयतमना जपेत् सदा यः
सोऽभीष्टं हरिवरतो लभेत शीघ्रम् ॥ १०॥
इति श्रीहनूमन्नवरत्नपद्यमाला समाप्ता ।
Read in More Languages:- kannadaಶ್ರೀಹನುಮತ್ತಾಂಡವಸ್ತೋತ್ರಂ
- punjabiਸ਼੍ਰੀ ਹਨੁਮੱਤਾਣ੍ਡਵਸ੍ਤੋਤ੍ਰਮ੍
- gujaratiશ્રી હનુમત્તાણ્ડવ સ્તોત્રમ્
- teluguశ్రీహనుమత్తాండవస్తోత్రం
- sanskritश्री हनुमत्ताण्डव स्तोत्रम्
- englishShri Hanumat Tandava Stotram
- englishShri Maruti Stotram
- hindiऋणमोचक मंगल स्तोत्रम् अर्थ सहित
- teluguమారుతీ స్తోత్రం
- hindiमारुति स्तोत्रम्
- hindiश्री हनुमान स्तवन स्तोत्रम् अर्थ सहित
- englishShri Hanuman Stavan Stotram
- hindiश्री हनुमान स्तवन स्तोत्र
- sanskritश्री घटिकाचल हनुमत्स्तोत्रम्
Found a Mistake or Error? Report it Now