Shri Krishna

अदितिकृतं श्रीकृष्णस्तोत्रम्

Aditikrritamshrikrrishnastotram Sanskrit Lyrics

Shri KrishnaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अदितिकृतं श्रीकृष्णस्तोत्रम् ||

अदितिरुवाच ।
नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर ।
सनातनात्मन्भूतात्मन्सर्वात्मन्भूतभावन ॥ ६॥

प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।
सितदीर्घादिनिःशेषकल्पनापरिवर्जित ॥ ७॥

जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ।
सन्ध्यारात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥ ८॥

हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युत ।
सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥ ९॥

ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः ।
मायाभिरेतद्व्याप्तं ते जगत्स्थावरजङ्गमम् ॥ १०॥

अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन ।
अहं ममेति भावोऽत्र यया समुपजायते ॥ ११॥

संसारमध्ये मायायास्तवैतन्नाथ चेष्टितम् ।
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ॥ १२॥

ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ।
ब्रह्माद्याः सकला देवा मुष्याः पशवस्तथा ॥ १३॥

विष्णुमायामहावर्ते मोहान्धतमसाऽऽवृताः ।
आराध्य त्वामभीप्सन्ते कामानात्मभवक्षये ॥ १४॥

पदे ते पुरुषा बद्धा मायया भगवंस्तव ।
मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥ १५॥

आराधितो न मोक्षाय मायाविलसितं हि तत् ।
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ॥ १६॥

जायते यदपुण्यानां सोऽपराधः स्वदोषजः ।
तत्प्रसीदाखिलजगन्मायामोहकराव्यय ॥ १७॥

अज्ञातं ज्ञानसद्भाव भूतभूतेश नाशय ।
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥ १८॥

गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ।
एतत्पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् ।
न जानामि परं यत्ते प्रसीद परमेश्वर ॥ १९॥

इति ब्रह्मपुराणे त्र्यधिकद्विशततमाध्यायान्तर्गतं
अदितिकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download अदितिकृतं श्रीकृष्णस्तोत्रम् PDF

अदितिकृतं श्रीकृष्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App