Download HinduNidhi App
Misc

गायत्री अष्टॊत्तर शतनामावलीः

108 Names of Gayatri Hindi

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)हिन्दी
Share This

|| गायत्री अष्टॊत्तर शतनामावलीः ||

ૐ श्री गायत्र्यै नमः ॥
ૐ जगन्मात्र्यै नमः ॥
ૐ परब्रह्मस्वरूपिण्यै नमः ॥
ૐ परमार्थप्रदायै नमः ॥
ૐ जप्यायै नमः ॥
ૐ ब्रह्मतॆजॊविवर्धिन्यै नमः ॥
ૐ ब्रह्मास्त्ररूपिण्यै नमः ॥
ૐ भव्यायै नमः ॥
ૐ त्रिकालध्यॆयरूपिण्यै नमः ॥
ૐ त्रिमूर्तिरूपायै नमः ॥ १० ॥

ૐ सर्वज्ञायै नमः ॥
ૐ वॆदमात्रॆ नमः ॥
ૐ मनॊन्मन्यै नमः ॥
ૐ बालिकायै नमः ॥
ૐ तरुण्यै नमः ॥
ૐ वृद्धायै नमः ॥
ૐ सूर्यमंडलवासिन्यै नमः ॥
ૐ मंदॆहदानवध्वंसकारिण्यै नमः ॥
ૐ सर्वकारणायै नमः ॥
ૐ हंसारूढायै नमः ॥ २० ॥

ૐ वृषारूढायै नमः ॥
ૐ गरुडारॊहिण्यै नमः ॥
ૐ शुभायै नमः ॥
ૐ षट्कुक्षिण्यै नमः ॥
ૐ त्रिपदायै नमः ॥
ૐ शुद्धायै नमः ॥
ૐ पंचशीर्षायै नमः ॥
ૐ त्रिलॊचनायै नमः ॥
ૐ त्रिवॆदरूपायै नमः ॥
ૐ त्रिविधायै नमः ॥ ३० ॥

ૐ त्रिवर्गफलदायिन्यै नमः ॥
ૐ दशहस्तायै नमः ॥
ૐ चंद्रवर्णायै नमः ॥
ૐ विश्वामित्र वरप्रदायै नमः ॥
ૐ दशायुधधरायै नमः ॥
ૐ नित्यायै नमः ॥
ૐ संतुष्टायै नमः ॥
ૐ ब्रह्मपूजितायै नमः ॥
ૐ आदिशक्त्यै नमः ॥
ૐ महाविद्यायै नमः ॥ ४० ॥

ૐ सुषुम्नाख्यायै नमः ॥
ૐ सरस्वत्यै नमः ॥
ૐ चतुर्विंशत्यक्षराढ्यायै नमः ॥
ૐ सावित्र्यै नमः ॥
ૐ सत्यवत्सलायै नमः ॥
ૐ संध्यायै नमः ॥
ૐ रात्र्यै नमः ॥
ૐ प्रभाताख्यायै नमः ॥
ૐ सांख्यायन कुलॊद्भवायै नमः ॥
ૐ सर्वॆश्वर्यै नमः ॥ ५० ॥

ૐ सर्वविद्यायै नमः ॥
ૐ सर्वमंत्रादयॆ नमः ॥
ૐ अव्ययायै नमः ॥
ૐ शुद्धवस्त्रायै नमः ॥
ૐ शुद्धविद्यायै नमः ॥
ૐ शुक्लमाल्यानुलॆपनायै नमः ॥
ૐ सुरसिंधुसमायै नमः ॥
ૐ सौम्यायै नमः ॥
ૐ ब्रह्मलॊकनिवासिन्यै नमः ॥
ૐ प्रणवप्रतिपाद्यार्थायै नमः ॥ ६०॥

ૐ प्रणतॊद्धरणक्षमायै नमः ॥
ૐ जलांजलिसुसंतुष्टायै नमः ॥
ૐ जलगर्भायै नमः ॥
ૐ जलप्रियायै नमः ॥
ૐ स्वाहायै नमः ॥
ૐ स्वधायै नमः ॥
ૐ सुधासंस्थायै नमः ॥
ૐ श्रौषड्वौषड्वषट्प्रियायै नमः ॥
ૐ सुरभयॆ नमः ॥
ૐ षॊडशकलायै नमः ॥ ७० ॥

ૐ मुनिवृंदनिषॆवितायै नमः ॥
ૐ यज्ञप्रियायै नमः ॥
ૐ यज्ञमूर्त्रै नमः ॥
ૐ स्रुक्सृवाज्यस्वरूपिण्यै नमः ॥
ૐ अक्षमालाधरायै नमः ॥
ૐ अक्षमालासंस्थायै नमः ॥
ૐ अक्षराकृत्यै नमः ॥
ૐ मधुछंदऋषिप्रियायै नमः ॥
ૐ स्वच्छंदायै नमः ॥
ૐ छंदसांनिधयॆ नमः ॥ ८० ॥

ૐ अंगुळीपर्वसंस्थानायै नमः ॥
ૐ चतुर्विंशतिमुद्रिकायै नमः ॥
ૐ ब्रह्ममूर्त्यै नमः ॥
ૐ रुद्रशिखायै नमः ॥
ૐ सहस्रपरमांबिकायै नमः ॥
ૐ विष्णुहृद्गायै नमः ॥
ૐ अग्निमुख्यै नमः ॥
ૐ शतमध्यायै नमः ॥
ૐ दशवारायै नमः ॥
ૐ जलप्रियायै नमः ॥ ९० ॥

ૐ सहस्रदलपद्मस्थायै नमः ॥
ૐ हंसरूपायै नमः ॥
ૐ निरंजनायै नमः ॥
ૐ चराचरस्थायै नमः ॥
ૐ चतुरायै नमः ॥
ૐ सूर्यकॊटिसमप्रभायै नमः ॥
ૐ पंचवर्णमुख्यै नमः ॥
ૐ धात्र्यै नमः ॥
ૐ चंद्रकॊटिशुचिस्मितायै नमः ॥
ૐ महामायायै नमः ॥ १०० ॥

ૐ विचित्रांग्यै नमः ॥
ૐ मायाबीजविनाशिन्यै नमः ॥
ૐ सर्वयंत्रात्मिकायै नमः ॥
ૐ सर्वतंत्ररूपायै नमः ॥
ૐ जगद्धितायै नमः ॥
ૐ मर्यादपालिकायै नमः ॥
ૐ मान्यायै नमः ॥
ૐ महामंत्रफलदायै नमः ॥ १०८ ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
गायत्री अष्टॊत्तर शतनामावलीः PDF

Download गायत्री अष्टॊत्तर शतनामावलीः PDF

गायत्री अष्टॊत्तर शतनामावलीः PDF

Leave a Comment