
Aditya Hrudayam PDF English
Misc ✦ Hridayam (हृदयम् संग्रह) ✦ English
Aditya Hrudayam English Lyrics
|| Aditya Hrudayam ||
dhyānam
namassavitrē jagadēka chakṣusē
jagatprasūti sthiti nāśahētavē
trayīmayāya triguṇātma dhāriṇē
viriñchi nārāyaṇa śaṅkarātmanē
tatō yuddha pariśrāntaṃ samarē chintayāsthitam ।
rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥
daivataiścha samāgamya draṣṭumabhyāgatō raṇam ।
upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥
rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam ।
yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥
ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam ।
jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥
sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam ।
chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥
raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam ।
pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥
sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ ।
ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥
ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ ।
mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥
pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ ।
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān ।
suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥
haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān ।
timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ’śumān ॥ 11 ॥
hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ ।
agnigarbhō’ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥
vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ ।
ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥
ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ ।
kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥
nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ ।
tējasāmapi tējasvī dvādaśātma-nnamō’stu tē ॥ 15 ॥
namaḥ pūrvāya girayē paśchimāyādrayē namaḥ ।
jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥
jayāya jayabhadrāya haryaśvāya namō namaḥ ।
namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥
nama ugrāya vīrāya sāraṅgāya namō namaḥ ।
namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥
brahmēśānāchyutēśāya sūryāyāditya-varchasē ।
bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥
tamōghnāya himaghnāya śatrughnāyā mitātmanē ।
kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥
tapta chāmīkarābhāya vahnayē viśvakarmaṇē ।
namastamō’bhi nighnāya ruchayē lōkasākṣiṇē ॥ 21 ॥
nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ ।
pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥
ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ ।
ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥
vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha ।
yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥
phalaśrutiḥ
ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha ।
kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥
pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim ।
ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥
asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi ।
ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥
ētachChrutvā mahātējāḥ naṣṭaśōkō’bhavattadā ।
dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥
ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān ।
trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥
rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat ।
sarvayatnēna mahatā vadhē tasya dhṛtō’bhavat ॥ 30 ॥
adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ ।
niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join NowAditya Hrudayam

READ
Aditya Hrudayam
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
