|| अनादिकल्पेश्वरस्तोत्रम् ||
श्रीगणेशाय नमः ॥
कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावहः सः ।
सर्वेश्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्वर एव सोऽसौ ॥ १॥
कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी ।
काशीनिवासी विजयप्रकाशी योऽनादिकल्पेश्वर एव सोऽसौ ॥ २॥
त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रजनीशधारी ।
कपर्दधारी भजकानुसारी योऽनादिकल्पेश्वर एव सोऽसौ ॥ ३॥
लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः ।
विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्वर एव सोऽसौ ॥ ४॥
लिङ्गं परिच्छेत्तुमधोगतस्य नारायणश्चोपरि लोकनाथः ।
बभूवतुस्तावपि नो समर्थौ योऽनादिकल्पेश्वर एव सोऽसौ ॥ ५॥
यं रावणस्ताण्डवकौशलेन गीतेन चातोषयदस्य सोऽत्र ।
कृपाकटाक्षेण समृद्धिमाप योऽनादिकल्पेश्वर एव सोऽसौ ॥ ६॥
सकृच्च बाणोऽवनमय्य शीर्षं यस्याग्रतः सोऽप्यलभत्समृद्धिम् ।
देवेन्द्रसम्पत्त्यधिकां गरिष्ठां योऽनादिकल्पेश्वर एव सोऽसौ ॥ ७॥
गुणान्विमातुं न समर्थ एष वेषश्च जीवोऽपि विकुण्ठितोऽस्य ।
श्रुतिश्च नूनं चकितं बभाषे योऽनादिकल्पेश्वर एव सोऽसौ ॥ ८॥
अनादिकल्पेश उमेश एतत्स्तवाष्टकं यः पठति त्रिकालम् ।
स धौतपापोऽखिललोकवन्द्यं शैवं पदं यास्यति भक्तिमांश्चेत् ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीकृतं अनादिकल्पेश्वरस्तोत्रं सम्पूर्णम् ।
Read in More Languages:- hindiश्री लिंगाष्टकम स्तोत्र
- sanskritशिवगौरीस्तोत्रम्
- sanskritश्रीशिवानन्दलहरी
- sanskritश्रीरमणलहरी
- sanskritशिव मानस पूजा स्तोत्र
- sanskritविश्वेशलहरी
- hindiआशुतोष शशाँक शेखर
- hindiशिव तांडव स्तोत्रम् अर्थ सहित
- hindiश्री शिवमानसपूजा स्तोत्रम् अर्थ सहित
- hindiश्री शिवमहिम्न स्तोत्रम् अर्थ सहित
- hindiश्री शिवाष्टकम् स्तोत्रम् अर्थ सहित
- hindiश्री शिवरक्षा स्तोत्रम्
- hindiश्री शिव पंचाक्षर स्तोत्रम्
- hindiश्री शिवमानसपूजा स्तोत्रम्
- sanskritश्री शिवसहस्रनाम स्तोत्रम्
Found a Mistake or Error? Report it Now