बेलपत्र बिल्वपत्र चढ़ाने का मंत्र PDF हिन्दी
Download PDF of Bel Patra Mantra Hindi
Misc ✦ Mantra (मंत्र संग्रह) ✦ हिन्दी
बेलपत्र बिल्वपत्र चढ़ाने का मंत्र हिन्दी Lyrics
|| बेलपत्र बिल्वपत्र चढ़ाने का मंत्र ||
नमो बिल्ल्मिने च कवचिने च नमो वर्म्मिणे च वरूथिने च
नमः श्रुताय च श्रुतसेनाय च नमो
दुन्दुब्भ्याय चा हनन्न्याय च नमो घृश्णवे॥
दर्शनं बिल्वपत्रस्य स्पर्शनम् पापनाशनम् ।
अघोर पाप संहारं बिल्व पत्रं शिवार्पणम् ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुधम् ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥
अखण्डै बिल्वपत्रैश्च पूजये शिव शंकरम् ।
कोटिकन्या महादानं बिल्व पत्रं शिवार्पणम् ॥
गृहाण बिल्व पत्राणि सपुश्पाणि महेश्वर ।
सुगन्धीनि भवानीश शिवत्वंकुसुम प्रिय ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowबेलपत्र बिल्वपत्र चढ़ाने का मंत्र

READ
बेलपत्र बिल्वपत्र चढ़ाने का मंत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
