Download HinduNidhi App
Misc

बृहस्पति कवच

Brihaspati Kavacham Hindi

MiscKavach (कवच संग्रह)संस्कृत
Share This

|| बृहस्पति कवच ||

करन्यासः ॥

गां अङ्गुष्ठाभ्यां नमः ।
गीं तर्जनीभ्यां नमः ।
गूं मध्यमाभ्यां नमः ।
गैं अनामिकाभ्यां नमः ।
गौं कनिष्ठिकाभ्यां नमः ।
गः करतलकरपृष्ठाभ्यां नमः ॥

अंगन्यासः ॥

गां हृदयाय नमः ।
गीं शिरसे स्वाहा ।
गूं शिखायै वषट् ।
गैं कवचाय हुम् ।
गौं नेत्रत्रयाय वौषट् ।
गः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ॥

ध्यानम्

तप्तकाञ्चनवर्णाभं चतुर्भुजसमन्वितम्
दण्डाक्षसूत्रमालां च कमण्डलुवरान्वितम् ।
पीतांबरधरं देवं पीतगन्धानुलेपनम्
पुष्परागमयं भूष्णुं विचित्रमकुटोज्ज्वलम् ॥

स्वर्णाश्वरथमारूढं पीतध्वजसुशोभितम् ।
मेरुं प्रदक्षिणं कृत्वा गुरुदेवं समर्चयेत् ॥

अभीष्टवरदं देवं सर्वज्ञं सुरपूजितम् ।
सर्वकार्यार्थसिद्ध्यर्थं प्रणमामि गुरुं सदा ॥

कवच

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ १ ॥

नासां पातु सुराचार्यो जिह्वां मे वेदपारगः ।
मुखं मे पातु सर्वज्ञो भुजौ पातु शुभप्रदः ॥ २ ॥

करौ वज्रधरः पातु वक्षौ मे पातु गीष्पतिः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ३ ॥

नाभिं पातु सुनीतिज्ञः कटिं मे पातु सर्वदः ।
ऊरू मे पातु पुण्यात्मा जङ्घे मे ज्ञानदः प्रभुः ॥ ४ ॥

पादौ मे पातु विश्वात्मा सर्वाङ्गं सर्वदा गुरुः ।
य इदं कवचं दिव्यं त्रिसन्ध्यासु पठेन्नरः ॥ ५ ॥

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ।
सर्वत्र पूज्यो भवति वाक्पतिश्च प्रसादतः ॥ ६ ॥

इति ब्रह्मवैवर्तपुराणे उत्तरखंडे बृहस्पति कवचः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download बृहस्पति कवच PDF

बृहस्पति कवच PDF

Leave a Comment