भए प्रगट कृपाला दीनदयाला

||Bhaye Pragat Kripala Din Dayala || भए प्रगट कृपाला दीनदयाला, कौसल्या हितकारी । हरषित महतारी, मुनि मन हारी, अद्भुत रूप बिचारी ॥ लोचन अभिरामा, तनु घनस्यामा, निज आयुध भुजचारी । भूषन बनमाला, नयन बिसाला, सोभासिंधु खरारी ॥ कह दुइ कर जोरी, अस्तुति तोरी, केहि बिधि करूं अनंता । माया गुन ग्यानातीत अमाना, वेद पुरान भनंता ॥…

नवनीतकृष्णाष्टकम्

|| नवनीतकृष्णाष्टकम् || मन्दस्मितं मधुरकोमललास्थलीलं कन्दर्पकोटिकमनीयकिशोरमूर्तिम् । कुन्दस्फुरद्दशनकं कुटिलालकान्तं वन्देय नन्दतनयं नवनीतकृष्णम् ॥ १॥ नाट्यावलोकनकुतूहलिभिः प्रदिष्टं कोट्या करस्य नवनीतघनं दधानम् । शाट्या शिशोरुचितया शबलावलमं वीट्या लसन्मुखमिमो नवनीतकृष्णम् ॥ २॥ मञ्जीरमञ्जुचरणं मृदुलाङ्गुलीकं पुञ्जीभवन्मधुपपुष्कलपुष्पमालम् । कञ्जीभवन्नयनमाश्रितिदेहभाजां सञ्जीवनं नम मनो नवनीतकृष्णम् ॥ ३॥ पूरेण नीलमहसां परिपूर्णगात्रं हारेण मौक्तिकजुषा हृतसर्वचित्तम् । चोरेण मोहितमुनिं दधिकुण्डभाजा पारेगिरं स्तुहि मनो नवनीतकृष्णम् ॥…

Shri Krishna Kritam Durga Stotram

|| Shri Krishna Kritam Durga Stotram || || Shri Krishna Uvaach || Tvameva sarvajananee Moolaprakritireeshvari। Tvamevaadyaa srishtividhau Svechhaya triguṇatmika॥ Kaaryaarthe sagunaa tvam Cha vastuto nirgunaa svayam। Parabrahmaswaroopa tvam Satyaa nityaa sanaatani॥ Tejaswaroopa paramaa Bhaktanugrahavigrahā। Sarvaswaroopa sarvesha Sarvaadhāraa paraatparaa॥ Sarvabeejaswaroopa cha Sarvapoojyaa niraashrayaa। Sarvajnaa sarvatobhadraa Sarvamaṅgalamaṅgalā॥ Sarvabuddhiswaroopa cha Sarvashakti swaroopini। Sarvajnaanapradaa devi Sarvajnaa sarvabhaavini॥ Tvam swaaha…

श्रीकृष्णस्तुतिर्मङ्गलम्

|| श्रीकृष्णस्तुतिर्मङ्गलम् || नमः परमकल्याण नमस्ते विश्वमङ्गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ १॥ नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् । यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ २॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ३॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ ४॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय…

श्रीकृष्णस्तुतिः सङ्कीर्णा

|| श्रीकृष्णस्तुतिः सङ्कीर्णा || (सङ्कीर्णश्लोकाः) इन्दीवरदलश्याममिन्दरानन्दकन्दलम् । वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ १॥ देवः पायादपायान्नः स्मरेन्दीवरलोचनः । संसारध्वान्तविध्वंसहंसकंसनिषूदनः ॥ २॥ पान्तु वो जलदश्यामाः शार्ङ्गिज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ ३॥ दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ ४॥ हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ ५॥ देहि मत्कन्दुकं राधे परिधाननिगूहितम् ।…

श्रीशुकप्रोक्ता श्रीकृष्णस्तुतिः

|| श्रीशुकप्रोक्ता श्रीकृष्णस्तुतिः || श्रीशुक उवाच नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनामन्तर्भवायानुपलक्ष्यवर्त्मने ॥ १॥ भूयो नमः सद्वृजिनच्छिदेऽसतामसम्भवायाखिलसत्त्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥ २॥ नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ ३॥ यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे…

श्रीकृष्णस्तुतिःब्रह्म

|| श्रीकृष्णस्तुतिःब्रह्म || ब्रह्मोवाच । नौमीड्य तेऽभ्रवपुषे तडिदम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय । वन्यस्रजे कवलवेत्रविषाणवेणु लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ १॥ अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि । नेशेमहि त्ववसितुं मनसान्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २॥ ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिः ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३॥ श्रेयःस्रुतिं भक्तिमुदस्य ते…

ब्रह्मणा कृता श्रीकृष्णस्तुतिः

|| ब्रह्मणा कृता श्रीकृष्णस्तुतिः || कृताञ्जलिपुटो भूत्वा परिणीय प्रणम्य च । भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः ॥ १०७॥ ब्रह्मोवाच नमो नमस्ते सर्वात्मंस्तत्वज्ञानस्वरूपिणे । नित्यानन्दस्वरूपाय प्रियतात्मन्महात्मने ॥ १०८॥ अणुर्बृहत्स्थूलतररूपः सर्वगतोऽव्ययः । अनादिमध्यान्तरूप स्वरूपात्मन्नमोऽस्तु ते ॥ १०९॥ नित्यज्ञानबलैश्वर्यवीर्यतेजोमयस्य च । महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये ॥ ११०॥ त्वं वेदपुरुषो ब्रह्मन्महापुरुष एव च । शरीरपुरुषत्वस्य छन्दःपुरुष एव च ॥ १११॥ चत्वारः…

श्रीकृष्णस्तुतिःदेव

|| श्रीकृष्णस्तुतिःदेव || देवकृता नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः । यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ॥ १॥ त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ २॥ शुद्धिर्नृणां न तु तथेड्य दुराशयानां विद्याश्रुताध्ययनदानतपःक्रियाभिः । सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध- सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ३॥ स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः…

कृष्णस्तुतिःजीव

|| कृष्णस्तुतिःजीव || जीवकृता तस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि चलच्चरणारविन्दम् । सोऽहं व्रजामि शरणं ह्यकुतोभयं मे येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १॥ यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् । आस्ते विशुद्धमविकारमखण्डबोधमातप्यमानहृदयेऽवसितं नमामि ॥ २॥ यः पञ्चभूतरचिते रहितः शरीरे छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् । तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ ३॥ यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पथि चरंस्तदभिश्रमेण । नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण…

श्रीकृष्णस्तुतिःगुह्यक

|| श्रीकृष्णस्तुतिःगुह्यक || गुह्यककृता कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ १॥ त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रयेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ २॥ त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३॥ गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ॥ ४॥ तस्मै तुभ्यं भगवते वासुदेवाय…

श्रीकृष्णस्तुतिःकुन्ती

|| श्रीकृष्णस्तुतिःकुन्ती || (कुन्तीकृता) नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १॥ मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ २॥ तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥ ३॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ४॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥…

इन्द्रकृता श्रीकृष्णस्तुतिः

|| इन्द्रकृता श्रीकृष्णस्तुतिः || ततः शतक्रतुर्देवः समेत्य मधुसूदनम् । तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा ॥ १८६॥ इन्द्र उवाच नमस्ते पुण्डरीकाक्ष सर्वज्ञाति त्रिविक्रम । त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोऽस्तु ते ॥ १८७॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः । त्वमेव सर्वदेवानां पिता माता च केशव ॥ १८८॥ अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत । त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः ॥ १८९॥ पृथिवीं द्यामिमां देव…

श्रीकृष्णमङ्गलस्तोत्रम्

|| श्रीकृष्णमङ्गलस्तोत्रम् || सर्वे वेदाः साङ्गकलापाः परमेण प्राहुस्तात्पर्येण यदद्वैतमखण्डम् । ब्रह्मासङ्गं प्रत्यगभिन्नं पुरुषाख्यं तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १॥ मायाधिष्ठानं परिशुद्धं यदविद्या सूते विश्वं देवमनुष्यादिविभेदम् । यस्मिन् ज्ञाते सा शशश‍ृङ्गेण समा स्यात् तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ २॥ श्रीवैकुण्ठे श्रीधरणीलालितपादः सर्वैर्वे दैर्मूर्तिधरैः संस्तुतकीर्तिः । आस्ते नित्यं शेषशयो यः परमात्मा तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ ३॥…

अष्टमहिषीयुतकृष्णस्तोत्रम्

|| अष्टमहिषीयुतकृष्णस्तोत्रम् || हृद्गुहाश्रितपक्षीन्द्रवल्गुवाक्यैः कृतस्तुते । तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते ॥ १॥ अत्युन्नत्याऽखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित । सत्ययोजित सत्यात्मन् सत्यभामापते नमः ॥ २॥ जाम्बवत्याः कम्बुकण्ठालम्बिजृम्भिकराम्बुज । शम्भुत्र्यम्बकसम्भाव्यं साम्बतात नमोऽस्तु ते ॥ ३॥ नीलाय विलसद्भूषाजालायोज्ज्वलमालिने । लोलालकोद्यत्फालाय कालिन्दीपतये नमः ॥ ४॥ जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे । मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते ॥ ५॥ बालानेत्रोत्सवानन्तलीलालावण्यमूर्तये । नीलाकान्ताय ते भक्तावालायाऽस्तु नमोनमः ॥…

श्री अनन्तकृष्णवरदराजाष्टकम्

|| श्री अनन्तकृष्णवरदराजाष्टकम् || श्री-भूमि-नीला-परिसेव्यमान मनन्तकृष्णं वरदाख्य-विष्णुम् । अघौघविध्वंसकरं जनानां अघंहरेशं प्रभजे सदाऽहम् ॥ १॥ तिष्ठन् स्वधिष्ण्ये परितो विपश्यन् आनन्दयन् स्वानभिराममूर्त्या । योऽघंहरग्रामजनान् पुनीते ह्यनन्तकृष्णं वरदेशमीडे ॥ २॥ भक्तान् जनान् पालनदक्षमेकं विभुं श्रियाऽऽश्लिष्यतनुं महान्तम् । सुपर्णपक्षोपरिरोचमान मनन्तकृष्णं वरदेशमीडे ॥ ३॥ सूर्यस्य कान्त्या सदृशैर्विराजद् रत्नैः समालङ्कृतवेषभूषम् । तमो विनाशाय मुहुर्मुहुस्त्वा मनन्तकृष्णं वरदेशमीडे ॥ ४॥ अनन्तसंसार-समुद्रतार नौकायितं…

अक्षय तृतीया श्रीकृष्ण का मुंडन कथा

|| अक्षय तृतीया श्रीकृष्ण का मुंडन कथा || प्राचीन काल में व्रज के लोगों का मुख्य व्यवसाय गौ-चारण ही था इसलिए मुख्य व्यवसाय से सम्बंधित कुछ वर्जनाएं भी थी। अब इसे वर्जनाएं कहें या सामाजिक नियम बालक का जब तक मुंडन नहीं हो जाता तब तक उसे जंगल में गाय चराने नहीं जाने दिया जाता…

Gaumata Aarti

|| Gaumata Aarti || Aarti Shri Gaiya Maiya Ki, Aarti Harni Vishav Dheya Ki ॥ Arthkam Sudharm Pradayini, Avichal Amal Muktipadayini । Sur Manav Sobhagya Vidhayini, Pyari Pujan Nand Cheya ॥ ॥ Aarti Shri Gaiya Maiya Ki…॥ Akhil Vishav Prtipalini Mata, Madhur Ayam Dugdhann Pradata । Rog Shok Sankat Pritrata, Bhavsagar Hit Dand Neya Ki…

Gita Upadesha – गीता उपदेश, जीवन से दुख को करें दूर, कठिन समय में अपनाएं ये सीख

geeta

भगवद गीता केवल एक धार्मिक ग्रंथ नहीं, बल्कि जीवन जीने की एक अद्भुत कला भी है। यह हमें कठिन परिस्थितियों में सही निर्णय लेने की प्रेरणा देती है और जीवन के हर पहलू को संतुलित रूप से समझने की क्षमता प्रदान करती है। जब जीवन में दुख, कठिनाइयाँ और चुनौतियाँ आती हैं, तो गीता के…

वेणु गोपाल अष्टकम्

|| वेणु गोपाल अष्टकम् || कलितकनकचेलं खंडितापत्कुचेलं गलधृतवनमालं गर्वितारातिकालम् । कलिमलहरशीलं कांतिधूतेंद्रनीलं विनमदवनशीलं वेणुगोपालमीडे ॥ व्रजयुवतिविलोलं वंदनानंदलोलं करधृतगुरुशैलं कंजगर्भादिपालम् । अभिमतफलदानं श्रीजितामर्त्यसालं विनमदवनशीलं वेणुगोपालमीडे ॥ घनतरकरुणाश्रीकल्पवल्ल्यालवालं कलशजलधिकन्यामोदकश्रीकपोलम् । प्लुषितविनतलोकानंतदुष्कर्मतूलं विनमदवनशीलं वेणुगोपालमीडे ॥ शुभदसुगुणजालं सूरिलोकानुकूलं दितिजततिकरालं दिव्यदारायितेलम् । मृदुमधुरवचःश्री दूरितश्रीरसालं विनमदवनशीलं वेणुगोपालमीडे ॥ मृगमदतिलकश्रीमेदुरस्वीयफालं जगदुदयलयस्थित्यात्मकात्मीयखेलम् । सकलमुनिजनालीमानसांतर्मरालं विनमदवनशीलं वेणुगोपालमीडे ॥ असुरहरणखेलनं नंदकोत्क्षेपलीलं विलसितशरकालं विश्वपूर्णांतरालम् । शुचिरुचिरयशश्श्रीधिक्कृत…

श्री कृष्ण नाम कवचम्

॥ श्री कृष्ण नाम कवचम् ॥ ॥ नारद उवाच ॥ भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः । कृपया-ऽदात् परशुरामाय स्तोत्रं च वर्म च ॥ कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च । स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥ ॥ नारायण उवाच ॥ मन्त्राराध्यो हि भगवान् परिपूर्णतमः स्वयम् । गोलोकनाथः श्रीकृष्णो गोप-गोपीश्वरः प्रभुः ॥ त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।…

श्रीमद्भगवद गीता के 10 अनमोल उपदेश जो जीवन बदल सकते हैं

geeta

श्रीमद्भगवद गीता केवल एक धार्मिक ग्रंथ नहीं, बल्कि एक जीवनदर्शन है। इसमें जीवन के हर पहलू के लिए महत्वपूर्ण उपदेश दिए गए हैं, जो हमें धर्म, कर्म, ज्ञान और भक्ति का सही मार्ग दिखाते हैं। इस लेख में हम गीता के 10 अनमोल उपदेशों को समझेंगे, जो हमारे जीवन को सकारात्मक दिशा में मोड़ सकते…

कृष्णचैतन्यद्वादशनामस्तोत्रम्

|| कृष्णचैतन्यद्वादशनामस्तोत्रम् || चैतन्यः कृष्णचैतन्यो गौराङ्गो द्विजनायकः । यतीनां दण्डिनां चैव न्यासिनां च शिरोमणिः ॥ १॥ रक्ताम्बरधरः श्रीमान् नवद्वीपसुधाकरः । प्रेमभक्तिप्रदश्चैव श्रीशचीनन्दनस्तथा ॥ २॥ द्वादशैतानि नामानि त्रीसन्ध्यं यः पठेन्नरः । तस्य वाञ्छासुसिद्धिः स्याद्भक्तिः श्रीलपदाम्बुजे ॥ ३॥ इति सार्वभौम भट्टाचार्यविरचितं कृष्णचैतन्यद्वादशनामस्तोत्रं सम्पूर्णम् ।

देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः

|| देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः || देवक्युवाच । रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥ नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु । व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥ योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयां स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥ मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं…

श्रीयादवाष्टकम्

|| श्रीयादवाष्टकम् || माधवानन्त केशवाच्युत वासुदेव जगत्पते मीन कच्छप नारसिंह श्रीवीरराघव पाहि माम् । निर्जरार्चित मौनिसन्नुत नीरजाक्ष दयानिधे देवनायक देहि मे तव पादभक्तिमचञ्चलाम् ॥ १॥ श्रीकरं करुणाकरं मुनिमानसाम्बुजवासिनं पाकशासनसेवितं फणिराजतल्पसुशायिनम् । शोकमोहविनाशकं सुगुणाकरं शुभदायकं लोकजीवनहेतुकं प्रणमामि यादवकुञ्जरम् ॥ २॥ कृष्ण श्रीधर वासवानुज पद्मनाभ नमोऽस्तु ते किङ्किणीघननाददिव्यसुपादपद्म नमोऽस्तु ते । वृष्णिवंशप्रदीप नायक वेदवेद्य नमोऽस्तु ते विप्रसंस्तुत…

विनय पचासा

|| Banke Bihari Chalisa (Vinay Pachasa) || ॥ दोहा ॥ बांकी चितवन कटि लचक, बांके चरन रसाल। स्वामी श्री हरिदास के बांके बिहारी लाल॥ ॥ चौपाई ॥ जै जै जै श्री बाँकेबिहारी, हम आये हैं शरण तिहारी। स्वामी श्री हरिदास के प्यारे, भक्तजनन के नित रखवारे। श्याम स्वरूप मधुर मुसिकाते, बड़े-बड़े नैन नेह बरसाते। पटका पाग…

श्रीकृष्णलहरीस्तोत्रम्

|| श्रीकृष्णलहरीस्तोत्रम् || वासुदेवानन्दसरस्वतीकृतम् कदा वृन्दारण्ये विपुलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अहो कृष्ण स्वामिन् मधुरमुरलीमोहन विभो प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ १॥ कदा कालिन्दीयैर्हरिचरणमुद्राङ्किततटैः स्मरन्गोपीनाथं कमलनयनं सस्मितमुखम् । अहो पूर्णानन्दाम्बुजवदन भक्तैकललन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ २॥ कदाचित्खेलन्तं व्रजपरिसरे गोपतनयैः कुतश्चित्सम्प्राप्तं किमपि लसितं गोपललनम् । अये राधे किं वा हरसि रसिके कञ्चुकयुगं प्रसीदेति क्रोशन्निमिषमिव नेष्यामि…

श्री अच्युताष्टकम्

|| अच्युताष्टकम् || अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम्। इंदिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं संदधे॥ विष्णवे जिष्णवे शङ्खिने चक्रिणे रूक्मिणीरागिणे जानकीजानये। वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नम:॥ कृष्ण गोविन्दहे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे। अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक॥ राक्षसक्षोभित: सीतया शोभितो दण्डकारण्यभूपुण्यताकारण:। लक्ष्मणेनान्वितो…

गोपाल सहस्त्रनाम

|| Gopal Sahastranam Stotram || 1 ॐ हरये स्वाहा। 2 ॐ देवकीनंदनाय स्वाहा। 3 ॐ कंसहन्त्रे स्वाहा। 4 ॐ परात्मने स्वाहा। 5 ॐ पीताम्बराय स्वाहा। 6 ॐ पूर्णदेवाय स्वाहा। 7 ॐ रमेशाय स्वाहा। 8 ॐ कृष्णाय स्वाहा। 9 ॐ परेशाय स्वाहा। 10 ॐ पुराणाय स्वाहा। 11 ॐ सुरेशाय स्वाहा। 12 ॐ अच्युताय स्वाहा। 13 ॐ…

मासिक कृष्ण जन्माष्टमी व्रत कथा

मासिक कृष्ण जन्माष्टमी व्रत हिंदू धर्म में अत्यधिक महत्वपूर्ण व्रतों में से एक है। यह व्रत हर माह के कृष्ण पक्ष की अष्टमी तिथि को भगवान श्रीकृष्ण को समर्पित होता है। इस व्रत को करने से जीवन में सुख, शांति और समृद्धि का आशीर्वाद मिलता है। मासिक कृष्ण जन्माष्टमी व्रत कथा का पाठ और श्रवण…

Yashoda Jayanti 2025 – श्रीकृष्ण की लीलाओं से जुड़ा यह पावन पर्व, जानें शुभ मुहूर्त, व्रत कथा और पूजन प्रक्रिया

krishna bhog

यशोदा जयन्ती हिन्दू धर्म का एक महत्वपूर्ण पर्व है, जिसे भगवान श्रीकृष्ण की पालक मां यशोदा के प्रति श्रद्धा और समर्पण के रूप में मनाया जाता है। इस दिन भगवान श्रीकृष्ण की बाल लीलाओं को स्मरण करते हुए मां यशोदा के स्नेह और उनकी भक्ति का गुणगान किया जाता है। यशोदा जयन्ती का पावन पर्व…

श्री राधे गोविंदा मन भज ले हरि का प्यारा नाम है

|| श्री राधे गोविंदा मन भज ले हरि का प्यारा नाम है || श्री राधे गोविंदा, मन भज ले हरी का प्यारा नाम है । गोपाला हरी का प्यारा नाम है, नंदलाला हरी का प्यारा नाम है ॥ मोर मुकुट सर गल बन माला, केसर तिलक लगाए, वृन्दावन में कुञ्ज गलिन में सब को नाच…

पकड़ लो हाथ बनवारी

|| पकड़ लो हाथ बनवारी || पकड़ लो हाथ बनवारी, नहीं तो डूब जाएंगे, हमारा कुछ ना बिगड़ेगा, तुम्हारी लाज जाएगी, पकड़ लों हाथ बनवारी, नहीं तो डूब जाएंगे ॥ धरी है पाप की गठरी, हमारे सर पे ये भारी, वजन पापो का है भारी, इसे कैसे उठाऐंगे, पकड़ लों हाथ बनवारी, नहीं तो डूब…

भर दे रे श्याम झोली भर दे

|| भर दे रे श्याम झोली भर दे || भरदे रे श्याम झोली भरदे, भरदे, ना बहला ओ बातों में, ना बहला ओ, बातों में ॥ नादान है अनजान हैं, श्याम तू ही मेरा भगवान है, तुझे चाहूं तुझे पाऊं, मेरे दिल का यही अरमान है, पढ़ ले रे श्याम दिल की पढ़ले, सब लिखा…

तूने अजब रचा भगवान खिलौना मिट्टी का

|| तूने अजब रचा भगवान खिलौना मिट्टी का || तूने अजब रचा भगवान खिलौना माटी का, माटी का रे, माटी का, माटी का रे, माटी का, तूने अजब रचा भगवान खिलौना माटी का । कान दिए हरी भजन सुनन को, हो कान दिए हरी भजन सुनन को, तु मुख से कर गुणगान, खिलौना माटी का…

घर घर बधाई बाजे रे देखो

|| घर घर बधाई बाजे रे देखो || घर घर बधाई बाजे रे देखो, घर घर बधाई बाजे रे, ढोलक नगाड़ा वाजे रे देखो, ढोलक नगाड़ा वाजे रे जन में अयोध्या में राम लला की, माता कौशल्या खिलाये रे, ॥ घर घर बधाई बाजे रे देखो..॥ ॥ जय श्री राम, जय श्री राम॥ सोने के…

काली काली अलकों के फंदे क्यों डाले

|| काली काली अलकों के फंदे क्यों डाले || काली काली अलको के फंदे क्यूँ डाले, हमें जिन्दा रहने दे ऐ मुरली वाले ॥ || दोहा || मेरा एक नज़र तुझे देखना, किसी बंदगी से कम नहीं, करो मेरा शुक्रिया मेहरबां, तुझे दिल में हमने बसा लिया, आप इस तरह से होश, उड़ाया ना कीजिये,…

राधे कृष्ण की ज्योति अलौकिक

|| राधे कृष्ण की ज्योति अलौकिक || राधे कृष्ण की ज्योति अलोकिक, तीनों लोक में छाये रही है । भक्ति विवश एक प्रेम पुजारिन, फिर भी दीप जलाये रही है । कृष्ण को गोकुल से राधे को… कृष्ण को गोकुल से राधे को, बरसाने से बुलाय रही है । दोनों करो स्वीकार कृपा कर, जोगन…

जरी की पगड़ी बांधे

|| जरी की पगड़ी बांधे || जरी की पगड़ी बांधे, सुंदर आँखों वाला, कितना सुंदर लागे बिहारी, कितना लागे प्यारा, जरी की पगड़ी बाँधे ॥ कानों में कुण्डल साजे, सिर मोर मुकुट विराजे, सखियाँ पगली होती, जब जब होठों पे बंसी बाजे, हैं चंदा यह सांवरा, तारे हैं ग्वाल बाला, कितना सुंदर लागे बिहारी, कितना…

जरा इतना बता दे कान्हा

|| जरा इतना बता दे कान्हा || जरा इतना बता दे कान्हा, कि तेरा रंग काला क्यों । श्लोक श्याम का काला बदन, और श्याम घटा से काला, शाम होते ही, गजब कर गया मुरली वाला ॥ जरा इतना बता दे कान्हा, कि तेरा रंग काला क्यों, तु काला होकर भी जग से, इतना निराला…

मेरा आप की कृपा से

|| मेरा आप की कृपा से || मेरा आपकी दया से सब काम हो रहा है। करते हो तुम कन्हिया मेरा नाम हो रहा है॥ ॥ मेरा आपकी दया से…॥ पतवार के बिना ही मेरी नाव चल रही है। हैरान है ज़माना मंजिल भी मिल रही है। करता नहीं मैं कुछ भी, सब काम हो…

हाथी घोड़ा पाल की

|| हाथी घोड़ा पाल की || हाथी घोड़ा पालकी,जय कन्हैया लाल की ॥ आनंद उमंग भयो जय कन्हैया लाल की, नंद के आनंद भयो जय यशोदा लाल की, आनंद उमंग भयो जय कन्हैया लाल की, नंद के आनंद भयो जय यशोदा लाल की, हे ब्रज में आनंद भयो जय यशोदा लाल की, ए आनंद उमंग…

गोपाल सहस्त्रनाम स्त्रोत का पाठ क्यों और कैसे करें? भगवान श्रीकृष्ण के 1000 नाम चमत्कारिक प्रभाव

shree krishna

भगवान श्रीकृष्ण को समर्पित गोपाल सहस्त्रनाम स्त्रोत का पाठ हिंदू धर्म में अत्यधिक महत्व रखता है। यह स्त्रोत भगवान श्रीकृष्ण के 1000 नामों का संग्रह है, जो उनकी दिव्यता, गुणों और लीलाओं का वर्णन करता है। यह पाठ न केवल आध्यात्मिक शांति प्रदान करता है, बल्कि इसे जीवन में सकारात्मकता और चमत्कारिक अनुभवों के लिए…

तेरो लाल यशोदा छल गयो री – भजन

|| तेरो लाल यशोदा छल गयो री || तेरो लाल यशोदा छल गयो री, मेरो माखन चुराकर बदल गयो री || मैंने चोरी से इसे मटकी उठाते देखा, आप खाते हुए औरो को खिलाते देखा, नाचकर घूमकर कुछ नीचे गिराते देखा, माल चोरी का इसे खूब लुटाते देखा, माल चोरी का इसे खूब लुटाते देखा,…

मोहन से दिल क्यों लगाया है

|| मोहन से दिल क्यों लगाया है || मोहन से दिल क्यूँ लगाया है, ये मैं जानू या वो जाने, छलिया से दिल क्यूँ लगाया है, ये मैं जानू या वो जाने ॥ हर बात निराली है उसकी, हर बात में है इक टेढापन, टेढ़े पर दिल क्यूँ आया है, ये मैं जानू या वो…

श्री नन्दकुमार अष्टकम्

Nandkumar

॥ श्री नन्दकुमाराष्टकम् ॥ सुन्दरगोपालम् उरवनमालंनयनविशालं दुःखहरं। वृन्दावनचन्द्रमानन्दकन्दंपरमानन्दं धरणिधर वल्लभघनश्यामं पूर्णकामंअत्यभिरामं प्रीतिकरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥ सुन्दरवारिजवदनं निर्जितमदनंआनन्दसदनं मुकुटधरं। गुञ्जाकृतिहारं विपिनविहारंपरमोदारं चीरहर वल्लभपटपीतं कृतउपवीतंकरनवनीतं विबुधवरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥ शोभितमुखधूलं यमुनाकूलंनिपटअतूलं सुखदतरं। मुखमण्डितरेणुं चारितधेनुंवादितवेणुं मधुरसुर वल्लभमतिविमलं शुभपदकमलंनखरुचिअमलं तिमिरहरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥ शिरमुकुटसुदेशं कुञ्चितकेशंनटवरवेशं कामवरं। मायाकृतमनुजं हलधरअनुजंप्रतिहतदनुजं भारहर वल्लभव्रजपालं सुभगसुचालंहितमनुकालं भाववरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥…

श्री गोविन्दाष्टकम्

॥ श्री गोविन्दाष्टकम् ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम्। मायाकल्पितनानाकारमनाकारं भुवनाकारं क्ष्मामा नाथमनाथं प्रणमत गोविन्दं परमानन्दम्॥ मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं व्यादितवक्त्रालोकितलोकालोक चतुर्दशलोकालिम्। लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम्। वैमल्यस्फुटचेतोवृत्ति विशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्॥ गोपालं भुलीलाविग्रहगोपालं कुलगोपालं गोपीखेलनगोवर्धन धृतिलीलालालितगोपालम्। गोभिर्निगदितगोविन्द स्फुटनामानं बहुनामानं गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्॥ गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं…

काली कमली वाला मेरा यार है

|| काली कमली वाला मेरा यार है || काली कमली वाला मेरा यार है, मेरे मन का मोहन तु दिलदार है, तु मेरा यार है, मेरा दिलदार है ॥ मन मोहन मैं तेरा दीवाना, गाउँ बस अब यही तराना, श्याम सलोने तू मेरा रिजवार है, मेरे मन का मोहन तु दिलदार है ॥ तु मेरा…

Join WhatsApp Channel Download App