|| देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम् ||
देवा ऊचुः ।
कुलिशध्वजपद्मगदाङ्कुशाभं चरणं तव नाथ महाभरणम् ।
रमणं मुनिभिर्विधिशम्भुयुतं प्रणमाम वयं भवभीतिहरम् ॥ २७॥
दरचक्रगदाम्बुजमानधरः सुरशत्रुकठोरशरीरहरः ।
सचराचरलोकभरश्चपलः खलनाशकरस्सुरकार्यकरः ॥ २८॥
नमस्ते शचीनन्दनानन्दकारिन्महापापसन्तापदुर्लापहारिन् ।
सुरारीन्निहत्याशु लोकाधिधारिन्स्वभक्त्याघजाताङ्गकोटिप्रहारिन् ॥ २९॥
त्वयाहं स्वरूपेण सत्यं प्रपाल्य त्वया यज्ञरूपेण वेदः प्ररक्ष्यः ।
स वै यज्ञरूपो भवाँल्लोकधारी शचीनन्दनः शक्रशर्मप्रसक्तः ॥ ३०॥
अनर्पितचरो चिरात्करुणयावतीर्णः
कलौ समर्पयितुमुन्नतोज्वलरसां स्वभक्तिश्रियम् ।
हरेः पुनरसुन्दरद्युतिकदम्बसन्दीपितः
सदा स्फुरतु नो हृदयकन्दरे शचीनन्दनः ॥ ३१॥
विसर्जति नरान्भवान्करुणया प्रपाल्य क्षितौ
निवेदयितुमुद्भवः परात्परं स्वकीयं पदम् ।
कलौ दितिजसम्भवाधिव्यथाब्धिसुरमग्नगान्
समुद्धर महाप्रभो कृष्णचैतन्य शचीसुत ॥ ३२॥
माधुर्यैर्मधुभिस्सुगन्धवदनः स्वर्णाम्बुजानां वनं
कारुण्यामृतनिर्झरैरुपचितः सत्प्रेमहेमाचलः ।
भक्ताम्भोधरधारिणी विजयिनी निष्कम्पसप्तावली
देवो नः कुलदैवतं विजयते चैतन्यकृष्णो हरिः ॥ ३३॥
देवारातिजनैरधर्मजनितैस्सपीडितेयं मही
सङ्कुच्याशु कलौ कलेवरमिदं बीजाय हा वर्तते ।
त्वन्नाम्नैव सुरारयो विदलिताः पातालगाः पीडिता
म्लेच्छा धर्मपराः सुरेशनमनास्तस्मै नमो व्यापिने ॥ ३४॥
इति भविष्यपुराणे प्रतिसर्गपर्वणि चतुर्थखण्डे दशमाध्यायान्तर्गं
देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रं समाप्तम् ।
- sanskritश्री दामोदर स्तोत्रम्
- hindiश्री गोविन्द दामोदर स्तोत्रम्
- sanskritदेवगन्धर्वादिभिः कृतं श्रीकृष्णस्तोत्रम्
- sanskritदुर्वाससा कृतं श्रीकृष्णस्तोत्रम्
- sanskritज्वरकृतं श्रीकृष्णस्तोत्रम्
- sanskritगोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम्
- sanskritगर्गकृतं श्रीकृष्णस्तोत्रम्
- sanskritकालियकृतं १ श्रीकृष्णस्तोत्रम्
- sanskritकालपुरुषकृतं श्रीकृष्णस्तोत्रम्
- sanskritइन्द्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअनन्तकृतं श्रीकृष्णस्तोत्रम्
- sanskritअष्टावक्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअदितिकृतं श्रीकृष्णस्तोत्रम्
- sanskritअक्रूरकृतं श्रीकृष्णस्तोत्रम्
- sanskritश्रीकृष्णसहस्रनामस्तोत्रम्
Found a Mistake or Error? Report it Now