गणेश अष्टोत्तर शतनाम स्तोत्र PDF

गणेश अष्टोत्तर शतनाम स्तोत्र PDF

Download PDF of Ganesha Shatanama Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| गणेश अष्टोत्तर शतनाम स्तोत्र || गणेश्वरो गणक्रीडो महागणपतिस्तथा । विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो जयः ॥ स्वरूपः सर्वनेत्राधिवासो वीरासनाश्रयः । योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ चित्राङ्गः श्यामदशनो भालचन्द्रश्चतुर्भुजः । शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः ॥ कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः । निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ॥ पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः । सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः॥ इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः । अक्षमालाधरो ज्ञानमुद्रावान्...

READ WITHOUT DOWNLOAD
गणेश अष्टोत्तर शतनाम स्तोत्र
Share This
गणेश अष्टोत्तर शतनाम स्तोत्र PDF
Download this PDF