|| श्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
गणेशाय नमस्तुभ्यं विघ्नराजाय ढुण्ढये ।
परेशाय च हेरम्बाय पाशिने नमो नमः ॥ १९॥
मूषकवाहनायैव नमः परशुपाणये ।
दन्ताभयधरायैव त्रिनेत्राय नमो नमः ॥ २०॥
शूर्पकर्णाय वीराय चन्द्ररेखाधराय ते ।
सिन्दूरभूषणायैव रक्तरङ्गाय ते नमः ॥ २१॥
हेरम्बाय महाविघ्नवारणाय गजानन ।
आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः ॥ २२॥
स्वानन्दवासिने तुभ्यं स्वानन्दमयमूर्तये ।
सर्वाकाराय सर्वेषां मात्रे पित्रे नमो नमः ॥ २३॥
अनन्तोदरभावाय ब्रह्मणां पतये नमः ।
ब्रह्मभूताय देवाय दैत्यदानवमर्दिने ॥ २४॥
अनन्तविभवायैव भक्तपालनधर्मिणे ।
अभक्तानां विनाशाय खेलकाय नमो नमः ॥ २५॥
योगाय योगनाथाय योगिने योगदायिने ।
सदा शान्तिस्वरूपाय शान्तिशाताय ते नमः ॥ २६॥
किं स्तौमि त्वां गणेशान ब्रह्मणस्पतिरूपिणम् ।
योगिनो वेदवेदान्ताः शान्तिं यत्र भजन्ति च ॥ २७॥
धन्योऽहं देवपैर्देवैर्मुनिभिर्गणनायक ।
दर्शनात्तेऽद्य पादस्य परात्परतरस्य च ॥ २८॥
सामर्थ्यं देहि विघ्नेश ज्ञानरूपं त्वयि स्थितम् ।
आज्ञानान्धकनाशार्थं भक्तिं तेऽव्यभिचारिणीम् ॥ २९॥
एवमुक्त्वा ननर्ताऽसौ महादेवः सुरर्षिभिः ।
तं जगाद गणाधीशो भक्तं भक्तजनप्रियः ॥ ३०॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
वज्रपञ्जरकं मे त्वं गृह्य दैत्येन्द्रसत्तमम् ।
जहि ज्ञानमयं शम्भो विजयी सर्वदा भव ॥ ३१॥
भक्तिं मदीयपादे त्वं लभसेऽनन्यवृत्तिजाम् ।
यद्यदिच्छसि तत्तत्ते सफलं तु भविष्यति ॥ ३२॥
त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः ।
शृणुयात् स लभेत् सर्वं वाञ्छितं सर्वदा शिव ॥ ३३॥
भुक्तिं मुक्तिं पुत्रपौत्रधनधान्यादिकं लभेत् ।
भक्तिं मे ब्रह्मभूतत्वं श्रवणान्नात्र संशयः ॥ ३४॥
इति श्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- marathiश्री गणपति अथर्वशीर्ष स्तोत्रम
- gujaratiશ્રી ગણપતિ અથર્વશીર્ષ સ્તોત્રમ
- hindiश्री गणपति अथर्वशीर्ष स्तोत्रम हिन्दी पाठ अर्थ सहित (विधि – लाभ)
- sanskritश्री भानुविनायक स्तोत्रम्
- hindiसिद्धि विनायक स्तोत्र
- tamilஶ்ரீ பா⁴நுவிநாயக ஸ்தோத்ரம்
- kannadaಶ್ರೀ ಭಾನುವಿನಾಯಕ ಸ್ತೋತ್ರಂ
- teluguశ్రీ భానువినాయక స్తోత్రం
- sanskritश्री अष्टविनायकस्तोत्रम्
- hindiएकदन्त शरणागति स्तोत्रम्
- englishShri Gajanana Stotram
- englishShri Ganeshashtak Stotram
- englishShri Ganadhipat Stotram
- hindiश्री गणाधिपत स्तोत्रम् अर्थ सहित
- hindiश्री गजानन स्तोत्र अर्थ सहित
Found a Mistake or Error? Report it Now

