
श्री गंगा स्तोत्रम् PDF हिन्दी
Download PDF of Ganga Stotram Hindi
Ganga Maa ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
श्री गंगा स्तोत्रम् हिन्दी Lyrics
॥ श्री गंगा स्तोत्रम् ॥
देवि! सुरेश्वरि! भगवति!
गंगे त्रिभुवनतारिणि तरलतरंगे ।
शंकरमौलिविहारिणि विमले मम
मतिरास्तां तव पदकमले ॥
भागीरथिसुखदायिनि मातस्तव
जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम् ॥
हरिपदपाद्यतरंगिणि गंगे
हिमविधुमुक्ताधवलतरंगे ।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम् ॥
तव जलममलं येन निपीतं
परमपदं खलु तेन गृहीतम् ।
मातर्गंगे त्वयि यो भक्तः किल
तं द्रष्टुं न यमः शक्तः ॥
पतितोद्धारिणि जाह्नवि गंगे
खंडित गिरिवरमंडित भंगे ।
भीष्मजननि हे मुनिवरकन्ये
पतितनिवारिणि त्रिभुवन धन्ये ॥
कल्पलतामिव फलदां लोके
प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गंगे
विमुखयुवति कृततरलापांगे ॥
तव चेन्मातः स्रोतः स्नातः
पुनरपि जठरे सोपि न जातः ।
नरकनिवारिणि जाह्नवि गंगे
कलुषविनाशिनि महिमोत्तुंगे ॥
पुनरसदंगे पुण्यतरंगे जय
जय जाह्नवि करुणापांगे ।
इंद्रमुकुटमणिराजितचरणे
सुखदे शुभदे भृत्यशरण्ये ॥
रोगं शोकं तापं पापं हर
मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि
गतिर्मम खलु संसारे ॥
अलकानंदे परमानंदे कुरु
करुणामयि कातरवंद्ये ।
तव तटनिकटे यस्य निवासः
खलु वैकुंठे तस्य निवासः ॥
वरमिह नीरे कमठो मीनः
किं वा तीरे शरटः क्षीणः ।
अथवाश्वपचो मलिनो दीनस्तव
न हि दूरे नृपतिकुलीनः ॥
भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये ।
गंगास्तवमिमममलं नित्यं पठति
नरो यः स जयति सत्यम् ॥
येषां हृदये गंगा भक्तिस्तेषां
भवति सदा सुखमुक्तिः ।
मधुराकंता पंझटिकाभिः
परमानंदकलितललिताभिः ॥
गंगास्तोत्रमिदं भवसारं
वांछितफलदं विमलं सारम् ।
शंकरसेवक शंकर रचितं
पठति सुखीः तव इति च समाप्तः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री गंगा स्तोत्रम्

READ
श्री गंगा स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
