|| गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम् ||
गते शक्रे ततः कृष्णः पूज्यमानो व्रजौकसैः ।
गोवर्धनधरः श्रीमान् विवेश व्रजमेव ह ॥ १॥
तं स्म वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः ।
धन्याः स्मोऽनुगृहीताः स्मस्त्वद्धृतेन नगेन ह ॥ २॥
गावो वर्षभयात्तीर्णा वयं तीर्णा महाभयात् ।
तव प्रसादाद्गोविन्द देवतुल्य महाद्युते ॥ ३॥
अमानुषाणि कर्माणि तव पश्याम गोपते ।
धारणेनास्य शैलस्य विद्मस्त्वां कृष्णमव्ययम् ॥ ४॥
कस्त्वं भवसि रुद्राणां मरुतां वा महाबल ।
वसूनां वा किमर्थं च वसुदेवः पिता तव ॥ ५॥
वने च बालक्रीडा ते जन्म चास्मासु गर्हितम् ।
कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः ॥ ६॥
किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् ।
लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि ॥ ७॥
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते ॥ ८॥
नमोऽस्तु कृष्ण कृष्णेति नमो गोपालबन्धवे ।
नमो बालाय गोप्त्रे च गोपवेषाय बान्धव ॥ ९॥
नमस्ते शिशुसिंहाय नमो भूधरधारिणे ।
देवायाथ वरिष्ठाय यक्षाय च नमो नमः ॥ १०॥
नमस्ते नन्दपुत्राय यशोदायाः सुताय च ।
को भवान् कश्च वा देवः किमर्थं नोऽभिरक्षसि ॥ ११॥
केनचिद्यदि कार्येण वससीह यदृच्छया ।
वयं तवानुगाः सर्वे भवन्तं शरणं गताः ॥ १२॥
इति हरिवंशान्तर्गतं गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
Read in More Languages:- sanskritदेवगन्धर्वादिभिः कृतं श्रीकृष्णस्तोत्रम्
- sanskritदुर्वाससा कृतं श्रीकृष्णस्तोत्रम्
- sanskritज्वरकृतं श्रीकृष्णस्तोत्रम्
- sanskritगर्गकृतं श्रीकृष्णस्तोत्रम्
- sanskritकालियकृतं १ श्रीकृष्णस्तोत्रम्
- sanskritकालपुरुषकृतं श्रीकृष्णस्तोत्रम्
- sanskritइन्द्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअनन्तकृतं श्रीकृष्णस्तोत्रम्
- sanskritअष्टावक्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअदितिकृतं श्रीकृष्णस्तोत्रम्
- sanskritअक्रूरकृतं श्रीकृष्णस्तोत्रम्
- sanskritश्रीकृष्णसहस्रनामस्तोत्रम्
- sanskritदेवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्
- englishShri Krishna Kritam Durga Stotram
- sanskritश्रीकृष्णमङ्गलस्तोत्रम्
Found a Mistake or Error? Report it Now