|| कालपुरुषकृतं श्रीकृष्णस्तोत्रम् ||
कालपुरुष उवाच ।
को वाऽहं को यमः का च मृत्युकन्या च व्याधयः ।
वयं भ्रमामः सततमीशाज्ञापरिपालकाः ॥ ४३॥
यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः ।
सुरा मुनीन्द्रा मनवो मानवाः सर्वजन्तवः ॥ ४४॥
ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः ।
जपन्ति शश्वन्नामानि पुण्यानि परमात्मनः ॥ ४५॥
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
स्रष्टा ब्रह्माऽऽज्ञया यस्य पाता विष्णुर्यदाज्ञया ॥ ४६॥
संहर्त्ता शङ्करः सर्वजगतां यस्य शासनात् ।
धर्मश्च कर्मणां साक्षी यस्याज्ञापरिपालकः ॥ ४७॥
राशिचक्रं ग्रहाः सर्वे भ्रमन्ति यस्य शासनात् ।
दिगीशाश्चैव दिक्पाला यस्याज्ञापरिपालकाः ॥ ४८॥
यस्याज्ञया च तरवः पुष्पाणि च फलानि च ।
बिभ्रत्येव ददत्येव काले मालावतीसति ॥ ४९॥
यस्याज्ञया जलाधारा सर्वाधारा वसुन्धरा ।
क्षमावती पृथिवी कम्पिता न भयेन च ॥ ५०॥
सहसा मोहिता माया मायया यस्य सन्ततम् ।
सर्वप्रसूर्या प्रकृतिः सा भीता यद्भयादहो ॥ ५१॥
यस्यान्तं न विदुर्वेदा वस्तूनां भावगा अपि ।
पुराणानि च सर्वाणि यस्यैव स्तुतिपाठकाः ॥ ५२॥
यस्य नाम विधिर्विष्णुः सेवते सुमहान्विराट् ।
षोडशांशो भगवतः स एव तेजसो विभोः ॥ ५३॥
सर्वेश्वरः कालकालो मृत्योर्मृत्युः परात्परः ।
सर्वविघ्नविनाशाय तं कृष्णं परिचिन्तय ॥ ५४॥
सर्वाभीष्टं च भर्त्तारं प्रदास्यति कृपानिधिः ।
इमे यत्प्रेरिताः सर्वे स दाता सर्वसम्पदाम् ॥ ५५॥
इति ब्रह्मवैवर्तपहराणे ब्रह्मखण्डे पञ्चदशाध्यायान्तर्गतं
कालपुरुषकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
- sanskritश्री दामोदर स्तोत्रम्
- hindiश्री गोविन्द दामोदर स्तोत्रम्
- sanskritदेवगन्धर्वादिभिः कृतं श्रीकृष्णस्तोत्रम्
- sanskritदुर्वाससा कृतं श्रीकृष्णस्तोत्रम्
- sanskritज्वरकृतं श्रीकृष्णस्तोत्रम्
- sanskritगोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम्
- sanskritगर्गकृतं श्रीकृष्णस्तोत्रम्
- sanskritकालियकृतं १ श्रीकृष्णस्तोत्रम्
- sanskritइन्द्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअनन्तकृतं श्रीकृष्णस्तोत्रम्
- sanskritअष्टावक्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअदितिकृतं श्रीकृष्णस्तोत्रम्
- sanskritअक्रूरकृतं श्रीकृष्णस्तोत्रम्
- sanskritश्रीकृष्णसहस्रनामस्तोत्रम्
- sanskritदेवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्
Found a Mistake or Error? Report it Now