Shri Krishna

कालपुरुषकृतं श्रीकृष्णस्तोत्रम्

Kalapurushakrritamshrikrrishnastotram Sanskrit Lyrics

Shri KrishnaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| कालपुरुषकृतं श्रीकृष्णस्तोत्रम् ||

कालपुरुष उवाच ।
को वाऽहं को यमः का च मृत्युकन्या च व्याधयः ।
वयं भ्रमामः सततमीशाज्ञापरिपालकाः ॥ ४३॥

यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः ।
सुरा मुनीन्द्रा मनवो मानवाः सर्वजन्तवः ॥ ४४॥

ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः ।
जपन्ति शश्वन्नामानि पुण्यानि परमात्मनः ॥ ४५॥

यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
स्रष्टा ब्रह्माऽऽज्ञया यस्य पाता विष्णुर्यदाज्ञया ॥ ४६॥

संहर्त्ता शङ्करः सर्वजगतां यस्य शासनात् ।
धर्मश्च कर्मणां साक्षी यस्याज्ञापरिपालकः ॥ ४७॥

राशिचक्रं ग्रहाः सर्वे भ्रमन्ति यस्य शासनात् ।
दिगीशाश्चैव दिक्पाला यस्याज्ञापरिपालकाः ॥ ४८॥

यस्याज्ञया च तरवः पुष्पाणि च फलानि च ।
बिभ्रत्येव ददत्येव काले मालावतीसति ॥ ४९॥

यस्याज्ञया जलाधारा सर्वाधारा वसुन्धरा ।
क्षमावती पृथिवी कम्पिता न भयेन च ॥ ५०॥

सहसा मोहिता माया मायया यस्य सन्ततम् ।
सर्वप्रसूर्या प्रकृतिः सा भीता यद्भयादहो ॥ ५१॥

यस्यान्तं न विदुर्वेदा वस्तूनां भावगा अपि ।
पुराणानि च सर्वाणि यस्यैव स्तुतिपाठकाः ॥ ५२॥

यस्य नाम विधिर्विष्णुः सेवते सुमहान्विराट् ।
षोडशांशो भगवतः स एव तेजसो विभोः ॥ ५३॥

सर्वेश्वरः कालकालो मृत्योर्मृत्युः परात्परः ।
सर्वविघ्नविनाशाय तं कृष्णं परिचिन्तय ॥ ५४॥

सर्वाभीष्टं च भर्त्तारं प्रदास्यति कृपानिधिः ।
इमे यत्प्रेरिताः सर्वे स दाता सर्वसम्पदाम् ॥ ५५॥

इति ब्रह्मवैवर्तपहराणे ब्रह्मखण्डे पञ्चदशाध्यायान्तर्गतं
कालपुरुषकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download कालपुरुषकृतं श्रीकृष्णस्तोत्रम् PDF

कालपुरुषकृतं श्रीकृष्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App