Shri Krishna

कालियकृतं १ श्रीकृष्णस्तोत्रम्

Kaliyakrritam1shrikrrishnastotram Sanskrit Lyrics

Shri KrishnaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| कालियकृतं १ श्रीकृष्णस्तोत्रम् ||

व्यास उवाच ।
इत्युक्ते ताभिराश्वास्य क्लान्तदेहोऽपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ४३॥

कालीय उवाच ।
तवाष्टगुणमैश्वर्यं नाथ स्वाभविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम् ॥ ४४॥

त्वं परस्त्वं परस्याऽऽद्यः परं त्वं तत्परात्मकम् ।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ ४५॥

यथाऽहं भवता सृष्टो जात्या रूपेण चेश्वरः ।
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ ४६॥

यद्यन्यथा प्रवर्तेय देवदेव ततो मयि ।
न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा ॥ ४७॥

तथाऽपि यं जगत्स्वामी दण्डं पातितवान्मयि ।
स सोढोऽयं वरो दण्डस्त्वत्तो नान्योऽस्तु मे वरः ॥ ४८॥

हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ ४९॥

इति ब्रह्मपुराणे पञ्चाशीत्यधिकशततमाध्यायान्तर्गतं
कालियकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download कालियकृतं १ श्रीकृष्णस्तोत्रम् PDF

कालियकृतं १ श्रीकृष्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App