केतु कवच PDF

Download PDF of Ketu Kavacham Hindi

MiscKavach (कवच संग्रह)हिन्दी

|| केतु कवच || ध्यानम् धूम्रवर्णं ध्वजाकारं द्विभुजं वरदांगदम् चित्राम्बरधरं केतुं चित्रगन्धानुलेपनम् । वैडूर्याभरणं चैव वैडूर्य मकुटं फणिम् चित्रंकफाधिकरसं मेरुं चैवाप्रदक्षिणम् ॥ केतुं करालवदनं चित्रवर्णं किरीटिनम् । प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥ कवच चित्रवर्णः शिरः पातु फालं मे धूम्रवर्णकः । पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥ घ्राणं पातु सुवर्णाभो...

READ WITHOUT DOWNLOAD
केतु कवच
Share This
Download this PDF