|| श्रीकृष्णमङ्गलस्तोत्रम् ||
सर्वे वेदाः साङ्गकलापाः परमेण
प्राहुस्तात्पर्येण यदद्वैतमखण्डम् ।
ब्रह्मासङ्गं प्रत्यगभिन्नं पुरुषाख्यं
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १॥
मायाधिष्ठानं परिशुद्धं यदविद्या
सूते विश्वं देवमनुष्यादिविभेदम् ।
यस्मिन् ज्ञाते सा शशशृङ्गेण समा स्यात्
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ २॥
श्रीवैकुण्ठे श्रीधरणीलालितपादः
सर्वैर्वे दैर्मूर्तिधरैः संस्तुतकीर्तिः ।
आस्ते नित्यं शेषशयो यः परमात्मा
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ ३॥
धर्मत्राणायैव कृतानेकविभूतिः
श्वेतद्वीपे क्षीरपयोधौ कृतवासः ।
यो भृत्यानामार्तिहरः सत्त्वसमूह
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ ४॥
क्षीराम्भोधेस्तीरमुपाव्रज्य सुरेशै
र्ब्रह्मेशानेन्द्रादिभिराम्नायशिरोभिः ।
भूमेः सौख्यं कामयमानैः प्रणतो य
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ ५॥
सर्वात्मापि स्वाश्रितरक्षापरतन्त्र
इश्रीदेवक्यां यो वसुदेवादवतीर्णः ।
चक्रे लीलाः श्रोतृमनोनन्दविधात्री
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ ६॥
पुत्रं मत्वा यं परमेशानमजातं
पूर्णं मायोपात्तशरीरं सुखरूपम् ।
नन्दो मुक्तिं प्राप यशोदा व्रजपुर्यां
तस्मै श्रीकृष्णाय नमो ॥ ७॥
गोप्यो गोपा गोपकुमाराश्च यदीयम् । (गोपकुमारापि गावः)
दृष्ट्वा रूपं सुन्दरमिन्दीवरनीलम् ।
मन्दस्मेरं कुन्दरदं प्रीतिमवापु
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ ८॥
बालो भूत्वा मासवया योऽपिबदग्ने
प्राणैः साकं स्तन्यमसुर्याः कुलटायाः ।
स्वरस्त्याकाङ्क्षन्नात्मजनानां जगदीश-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ ९॥
पद्भधां जघ्नेऽनोऽसुरमुद्यम्य तृतीये
मासे देवो योऽखिलमायाविनिहन्ता ।
सन्तापघ्नः साधुजनानाममरेश-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १०॥
कण्ठे बद्ध्वा मूर्ध्नि विनिर्भिद्य निरस्तः
दुष्टो गोष्ठे येन तृणावर्तसुरारिः ।
सर्वज्ञेनानन्तबलेनातिविमूढ-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ ११॥
गोपालार्भैश्चारणलीलां विदधानो
गोवत्सानां यो बकदैत्यं विददार ।
आस्यादारम्योदरमत्युन्नतसत्त्वं
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १२॥
मात्रे दैत्याच्छङ्कितवत्यै दयया यो
गोप्यै लोकान् स्वात्मसमेतान् मुखपद्मे ।
स्वीये सूक्ष्मेऽदर्शयदव्याहतशक्ति
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १३॥
नव्यं गव्यं क्षीरमनीरं नवनीतं
भुङ्क्ते प्रीत्या दत्तमदत्तं च यथेच्छम् ।
स्वात्मारामाभ्यर्चितपादोऽपि च गोष्टे
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १४॥
कालीयोऽहिः कल्पितशिक्षाभयदान
स्त्यक्त्वा तीर्थं यामुनमात्मीयमवाप ।
द्वीपं येनानन्तबलेनाथ ससैन्य
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १५॥
गोपान् योऽपादापद उद्धृत्य दवाग्ने
र्मुग्धान् स्निग्धान् पवित्रामललक्ष्मीः । (स्वस्य जनावनमूर्तिः)
अष्टैश्वर्योऽव्याहतलक्ष्मीपतिराद्य
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १६॥
पापाचारोऽघासुरनामाहिशरीरः
शैलाकारो येन हतो मूर्ध्नि विभिन्नः ।
प्रापात्मैक्यं ब्रह्मविदामेव तु गम्यं
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १७॥
गोगोपानां श्रोत्रमनोनेत्रसुखानि
प्रादुष्कुर्वन् गोपवधूनां व्रजमध्ये ।
लीलानाट्यान्यद्भुतरूपाणि य आस्ते
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १८॥
व्यत्यस्ताम्भोजातपदो वेणुनिनादैः
सर्वाँल्लोकान् सातिशयान् कर्मसु मूढान् ।
चक्रेऽत्यन्तानन्दविधानेन वने य
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १९॥
इति श्रीकृष्णमङ्गलस्तोत्रं सम्पूर्णम् ।
Read in More Languages:- englishShri Krishna Kritam Durga Stotram
- sanskritअष्टमहिषीयुतकृष्णस्तोत्रम्
- sanskritकृष्णचैतन्यद्वादशनामस्तोत्रम्
- sanskritश्रीकृष्णलहरीस्तोत्रम्
- malayalamകൃഷ്ണ ആശ്രയ സ്തോത്രം
- teluguకృష్ణ ఆశ్రయ స్తోత్రం
- kannadaಕೃಷ್ಣ ಆಶ್ರಯ ಸ್ತೋತ್ರ
- hindiकृष्ण आश्रय स्तोत्र
- malayalamകൃഷ്ണ ചൗരാഷ്ടകം
- teluguకృష్ణ చౌరాష్టకం
- tamilகிருஷ்ண செளராஷ்டகம்
- hindiकृष्ण चौराष्टक स्तोत्र
- malayalamകൃഷ്ണ ലഹരീ സ്തോത്രം
- teluguకృష్ణ లహరీ స్తోత్రం
- tamilகிருஷ்ண லஹரி ஸ்தோத்திரம்
Found a Mistake or Error? Report it Now