Download HinduNidhi App
Misc

लक्ष्मी नृसिंह करावलंब स्तोत्रम्

Lakshmi Nrusimha Karavalamba Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

॥लक्ष्मी नृसिंह करावलंब स्तोत्रम्॥

श्रीमत्पयोनिधिनिकेतन चक्रपाणे
भोगींद्रभोगमणिराजित पुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

ब्रह्मेंद्ररुद्रमरुदर्ककिरीटकोटि
संघट्टितांघ्रिकमलामलकांतिकांत ।
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

संसारदावदहनाकरभीकरोरु-
ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीरुहमागतस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

संसारजालपतिततस्य जगन्निवास
सर्वेंद्रियार्थ बडिशाग्र झषोपमस्य ।
प्रोत्कंपित प्रचुरतालुक मस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

संसारकूमपतिघोरमगाधमूलं संप्राप्य
दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

संसारभीकरकरींद्रकराभिघात
निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

संसारसर्पविषदिग्धमहोग्रतीव्र
दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ।
नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

संसारवृक्षबीजमनंतकर्म-शाखायुतं
करणपत्रमनंगपुष्पम् ।
आरुह्य दुःखफलितः चकितः दयालो
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

संसारसागरविशालकरालकाल
नक्रग्रहग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

संसारसागरनिमज्जनमुह्यमानं दीनं
विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारपरावतार
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

बद्ध्वा गले यमभटा बहु तर्जयंत
कर्षंति यत्र भवपाशशतैर्युतं माम् ।
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

लक्ष्मीपते कमलनाभ सुरेश विष्णो
यज्ञेश यज्ञ मधुसूदन विश्वरूप ।
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

एकेन चक्रमपरेण करेण शंख-
मन्येन सिंधुतनयामवलंब्य तिष्ठन् ।
वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

अंधस्य मे हृतविवेकमहाधनस्य
चोरैर्महाबलिभिरिंद्रियनामधेयैः ।
मोहांधकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

प्रह्लादनारदपराशरपुंडरीक-
व्यासादिभागवतपुंगवहृन्निवास ।
भक्तानुरक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलंबम् ॥

लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं
कृतं शुभकरं भुवि शंकरेण ।
ये तत्पठंति मनुजा हरिभक्तियुक्ता-
स्ते यांति तत्पदसरोजमखंडरूपम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download लक्ष्मी नृसिंह करावलंब स्तोत्रम् PDF

लक्ष्मी नृसिंह करावलंब स्तोत्रम् PDF

Leave a Comment