महालक्ष्मी कवच

|| महालक्ष्मी कवच || अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य। ब्रह्मा-ऋषिः। गायत्री छन्दः। महालक्ष्मीर्देवता। महालक्ष्मीप्रीत्यर्थं जपे विनियोगः। इन्द्र उवाच। समस्तकवचानां तु तेजस्विकवचोत्तमम्। आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते। श्रीगुरुरुवाच। महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः। चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम्। ब्रह्मोवाच। शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा। चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा। घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी। मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी। स्कन्धौ मे जानकी पातु…

सोमवार व्रत एवं पूजा के लिए शक्तिशाली शिव मंत्र – अर्थ और लाभ सहित

Lord Shiva Mantra

सोमवार का दिन भगवान शिव अर्थात हमारे भोले भण्डारी भोलेनाथ को समर्पित है। इस दिन भगवान शिव की पूजा करने से उनकी असीम कृपा प्राप्त होती है और जीवन में सुख-समृद्धि आती है। सोमवार के दिन कुछ शिव मंत्रों का जाप करना बहुत फलदायी माना जाता है। सोमवार का दिन भगवान शिव की उपासना के…

हिमालय स्तुति

|| हिमालय स्तुति || ॐ हिमालयाय विद्महे । गङ्गाभवाय धीमहि । तन्नो हरिः प्रचोदयात् ॥ हिमालयप्रभावायै हिमनद्यै नमो नमः । हिमसंहतिभावायै हिमवत्यै नमो नमः ॥ अलकापुरिनन्दायै अतिभायै नमो नमः । भवापोहनपुण्यायै भागीरथ्यै नमो नमः ॥ सङ्गमक्षेत्रपावन्यै गङ्गामात्रे नमो नमः । देवप्रयागदिव्यायै देवनद्यै नमो नमः ॥ देवदेवविनूतायै देवभूत्यै नमो नमः । देवाधिदेवपूज्यायै गङ्गादेव्यै नमो नमः ॥…

श्री रामानुज स्तोत्रम्

|| श्री रामानुज स्तोत्रम् || हे रामानुज हे यतिक्षितिपते हे भाष्यकार प्रभो हे लीलानरविग्रहानघ विभो हे कान्तिमत्यात्मज । हे श्रीमन् प्रणतार्तिनाशन कृपामात्रप्रसन्नार्य भो हे वेदान्तयुगप्रवर्तक परं जानामि न त्वां विना ॥ हे हारीतकुलारविन्दतरणे हे पुण्यसङ्कीर्तन ब्रह्मध्यानपर त्रिदण्डधर हे भूतिद्वयाधीश्वर । हे रङ्गेशनियोजक त्वरित हे गीश्शोकसंहारक स्वामिन् हे वरदाम्बुदायक परं जानामि न त्वां विना ॥ हे…

श्री सरस्वती स्तोत्रम्

|| श्री सरस्वती स्तोत्रम् || रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम् मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम् ॥ शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम् । बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम् ॥ कनकाब्जविभूषितभूतिभवं भवभावविभावितभिन्नपदम् । प्रभुचित्तसमाहितसाधुपदं तव नौमि सरस्वति पादयुगम् ॥ भवसागरमज्जनभीतिनुतं प्रतिपादितसन्ततिकारमिदम् । विमलादिकशुद्धविशुद्धपदं तव नौमि सरस्वति पादयुगम् ॥ मतिहीनजनाश्रयपारमिदं सकलागमभाषितभिन्नपदम् । परिपूरितविश्वमनेकभवं तव नौमि सरस्वति पादयुगम् ॥ परिपूर्णमनोरथधामनिधिं परमार्थविचारविवेकविधिम् । सुरयोषितसेवितपादतलं तव नौमि…

वृन्दादेव्यष्टकम्

|| वृन्दादेव्यष्टकम् || विश्वनाथचक्रवर्ती ठकुरकृतम् । गाङ्गेयचाम्पेयतडिद्विनिन्दिरोचिःप्रवाहस्नपितात्मवृन्दे । बन्धूकबन्धुद्युतिदिव्यवासोवृन्दे नुमस्ते चरणारविन्दम् ॥ बिम्बाधरोदित्वरमन्दहास्यनासाग्रमुक्ताद्युतिदीपितास्ये । विचित्ररत्नाभरणश्रियाढ्ये वृन्दे नुमस्ते चरणारविन्दम् ॥ समस्तवैकुण्ठशिरोमणौ श्रीकृष्णस्य वृन्दावनधन्यधामिन् । दत्ताधिकारे वृषभानुपुत्र्या वृन्दे नुमस्ते चरणारविन्दम् ॥ त्वदाज्ञया पल्लवपुष्पभृङ्गमृगादिभिर्माधवकेलिकुञ्जाः । मध्वादिभिर्भान्ति विभूष्यमाणाः वृन्दे नुमस्ते चरणारविन्दम् ॥ त्वदीयदौत्येन निकुञ्जयूनोः अत्युत्कयोः केलिविलाससिद्धिः । त्वत्सौभगं केन निरुच्यतां तद्वृन्दे नुमस्ते चरणारविन्दम् ॥ रासाभिलाषो वसतिश्च वृन्दावने त्वदीशाङ्घ्रिसरोजसेवा ।…

श्री दुर्गा नक्षत्र मालिका स्तुति

|| श्री दुर्गा नक्षत्र मालिका स्तुति || विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥ यशोदागर्भसम्भूतां नारायणवरप्रियाम् । नन्दगोपकुलेजातां मङ्गल्यां कुलवर्धनीम् ॥ 2 ॥ कंसविद्रावणकरीं असुराणां क्षयङ्करीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ 3 ॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥ 4 ॥ भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् ।…

लक्ष्मी आरती

|| लक्ष्मी आरती || जय लक्ष्मी माता, ( मैया ) जय लक्ष्मी माता | तुमको निशदिन सेवत हर-विष्णु-विधाता || ॐ जय ….. उमा रमा बब्रह्माणी तुम ही जगमाता | सूर्य-चँद्रमा ध्यावत नारद ऋषि जाता || ॐ जय ….. दुर्गारूप निरञ्जिनी सुख-सम्पति-दाता जो कोई तुमको ध्यावत रिद्धि-सिद्धि-धन पाता || ॐ जय ….. तुम पाताल निवासिनी तुम…

ॐ जय जगदीश हरे

|| ॐ जय जगदीश हरे || ॐ जय जगदीश हरे स्वामी जय जगदीश हरे भक्त जनों के सङ्कट, दास जनों के सङ्कट, क्षण में दूर करे, ॐ जय जगदीश हरे ॥ 1 ॥ जो ध्यावे फल पावे, दुख बिनसे मन का स्वामी दुख बिनसे मन का सुख सम्मति घर आवे, सुख सम्मति घर आवे, कष्ट…

अनामय स्तोत्रम्

|| अनामय स्तोत्रम् || तृष्णातन्त्रे मनसि तमसा दुर्दिने बन्धुवर्ती मादृग्जन्तुः कथमधिकरोत्यैश्वरं ज्योतिरग्र्यम् । वाचः स्फीता भगवति हरेस्सन्निकृष्टात्मरूपा- स्स्तुत्यात्मानस्स्वयमिवमुखादस्य मे निष्पतन्ति ॥ वेधा विष्णुर्वरुणधनदौ वासवो जीवितेश- श्चन्द्रादित्ये वसव इति या देवता भिन्नकक्ष्या । मन्ये तासामपि न भजते भारती ते स्वरूपं स्थूले त्वंशे स्पृशति सदृशं तत्पुनर्मादृशोऽपि ॥ तन्नस्थाणोस्स्तुतिरतिभरा भक्तिरुच्चैर्मुखी चेद् ग्राम्यस्तोता भवति पुरुषः कश्चिदारण्यको वा । नो…

श्री अघोराष्टकम्

|| श्री अघोराष्टकम् || कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् । रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं (दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः । घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् । लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि(यत्कृन्तति)प्राणिनां पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं (?) । विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं प्राज्यां(ज्यं)नृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् । (जानुभ्यां)प्रचटत्कृता(रिनिकरं)स्त्रग्रुण्डमालान्वितं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥…

अर्धनारीश्वर स्तुति

|| अर्धनारीश्वर स्तुति || ॥ श्रीः ॥ वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् । अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ तद्वन्द्वे गिरिपतिपुत्रिकार्धमिश्रं श्रैकण्ठं वपुरपुनर्भवाय यत्र । वक्त्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ एकत्र स्फटिकशिलामलं यदर्धे प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र । बालार्कद्युतिभरपिञ्जरैकभाग- प्रालेयक्षितिधरश‍ृङ्गभङ्गिमेति ॥ यत्रैकं चकितकुरङ्गभङ्गि चक्षुः प्रोन्मीलत्कुचकलशोपशोभि वक्षः । मध्यं च ऋशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ स्राभोगं घननिबिडं नितम्बबिम्बं पादोऽपि स्फुटमणिनूपुराभिरामः ।…

शिव आरती

|| शिव आरती || सर्वेशं परमेशं श्रीपार्वतीशं वन्देऽहं विश्वेशं श्रीपन्नगेशम् । श्रीसाम्बं शम्भुं शिवं त्रैलोक्यपूज्यं वन्देऽहं त्रैनेत्रं श्रीकण्ठमीशम् ॥ 1॥ भस्माम्बरधरमीशं सुरपारिजातं बिल्वार्चितपदयुगलं सोमं सोमेशम् । जगदालयपरिशोभितदेवं परमात्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 2॥ कैलासप्रियवासं करुणाकरमीशं कात्यायनीविलसितप्रियवामभागम् । प्रणवार्चितमात्मार्चितं संसेवितरूपं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 3॥ मन्मथनिजमददहनं दाक्षायनीशं निर्गुणगुणसम्भरितं कैवल्यपुरुषम् । भक्तानुग्रहविग्रहमानन्दजैकं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 4॥…

सुब्रह्मण्य अपराध क्षमापण स्तोत्रम्

|| सुब्रह्मण्य अपराध क्षमापण स्तोत्रम् || नमस्ते नमस्ते गुह तारकारे नमस्ते नमस्ते गुह शक्तिपाणे । नमस्ते नमस्ते गुह दिव्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 1 ॥ नमस्ते नमस्ते गुह दानवारे नमस्ते नमस्ते गुह चारुमूर्ते । नमस्ते नमस्ते गुह पुण्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 2 ॥ नमस्ते नमस्ते महेशात्मपुत्र नमस्ते नमस्ते मयूरासनस्थ । नमस्ते नमस्ते सरोर्भूत देव…

सर्व देवता गायत्री मन्त्राः

|| सर्व देवता गायत्री मन्त्राः || शिव गायत्री मन्त्रः ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ गणपति गायत्री मन्त्रः ॐ तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ नन्दि गायत्री मन्त्रः ॐ तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ नन्दिः प्रचो॒दया᳚त् ॥ सुब्रह्मण्य गायत्री मन्त्रः ॐ तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि । तन्नः…